SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वर्यवृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir ५२७ १८६ । अथैकोनविंशत्यचरा अतिष्टतिः ॥ मो मो इति ॥ म स ज म त ताः समंतगुरवः एकोनविंशतिर्वर्ण: पिंडीभूताः शतं विंशतिर्माचा भणिता श्रष्टाशीतियोनयः पुनः । यत् षट्सप्ततिवर्णास्वतः पदेषु दाचिंशद्रेखं पुनश्चतुश्चत्वारिंशत् हारः पिंगलभणितं शार्दूलशाटकं जानीहि ॥ हारो गुरुरते कार्य दूत्यर्थः, श्रष्टाशीतिरिति गुरुमात्रापरं । (G). For Private and Personal Use Only १८६ । ऊनविंशत्यक्षर प्रस्तारस्य कतिचित् कंदांसि वदति मोमो जो इत्यादि । मः सः जः सतताः समंतगुरुका एकोनविंशतिः पुनः पिण्डोऽयं शतं विंशतिर्माचा भणिता श्रष्टाशीतियोनिः पुनः । यत्र षट्सप्ततिर्वर्णाश्चतुःपदेषु द्वात्रिंशद्रेखाः प्राप्ताएकचत्वारिंशग्राम पिंगलकवेः शाईलसाटको ज्ञातः ॥ मो मगणः, सः सगणः, जो जगण:, सः सगणः, तस्तगणः, पुनस्तस्तगणः, समन्तगुरवः श्रन्ते गुरुर्येषां ते तथा सतता एकोनविंशतिर्वर्णाः पदे अस्य इंदसः सकलशरीरं विंशत्यधिकशतं मात्राः पिण्डः शरीरं, तत्रापि भागमाह योनिरष्टाशीतिः, योनिर्जन्मस्थानं कलाइयेम गुरुरेकश्चतुश्चत्वारिंशद्गुरूणामष्टाशीतिः कला योनिरुत्पत्तिस्थानं चतुर्भिः पदैः षट्सप्ततिवर्णश्चतुर्षु पदेषु द्वात्रिंश लघवः । एवं गणवर्णमात्रालघूनि कथयित्वा पारिशेष्याहरुसंख्यां कथयति, एकचत्वारिंशन्नाममंख्यकाय गुरवो भवति, कवेः पिंगलस्य नाम पिंगलइत्यचरचयम् एकचत्वारिंशत् चयश्च तेन चतुश्चत्वारिंश गुरवो भवंति यच तत् शार्दूलसाटकं ज्ञातं । (E).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy