SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वसृतम् । णरेंद' जत्य' सब्बलो सुपा चक्क दौसर पइक्कर ठाम पंचमे पत्रा चऊ सबौसर" | पलंत* हार चारु सारु' अंत जस्स बट्टए " पसिद्ध ए णराउ' जंप गंध बंधु " अठ्ठ" ॥ १६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir WAY मलम गमणी - मदकलकरिवरालमगमना एतादृशौ रमणी कमण सू[सु] किन फल केन सुकृतफलेन बिहि - विधिना स्रष्नेति यावत् गठ – निर्मिता ॥ सरभो निवृत्तः । (E). 678 १६७ । यथा । तरलकमलदलसदृशयुगनयना शरत्समयशशिसुमदृशवदना । मदकलकरिवर साल सगमना केम सुरूतफलेन विधिना निर्मिता रमणौ ॥ (G). १६८ । अथ षोडशाचरा । नरेन्द्रो यत्र सबलः सुपर्णश्चक्रं दृश्यते पदातिकः स्थाने पञ्चमे पदे चतुर्विंशतिः । पतनहारञ्चारुः सारः अन्ते यस्य वर्त्तते * * नाराचो जल्प्यतां गन्धा बध्यन्तेऽष्टौ ॥ प्राथमिकत्वात् सबलो नरेन्द्रो जगणाः, सुपर्णी रगण:, चक्रमित्यनेनाप्येतद्गणद्वयं लभ्यते, पदातिको जगणः पादे चतुर्विंशतिर्माचा: भवन्ति, यस्यान्ते पतनहारो दृश्यते तत्र गन्धा लघवोऽष्टौ निब For Private and Personal Use Only — १६८१ परिंद (E & F ) अच्छ (A). ३ ठरक्क (B). ४ चऊ बोस (C), च सवौसए (E & F). ५. पलंति (A). हार ( A & C). ० सार (E & F). ८ वडर (A), बट्टए (C). बराच (B), पराचु (C), पराज (E). १० बट्ट (B), वज्र (C), वंक (E). ११ चट्टए (B). १२ १६४ (A). 63
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy