SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६६ प्राकृतपैङ्गलम् । जहा, तरल कमलदल सरि जुत्र णप्रणा सरत्र समअ ससि सुसरिस' बअणा। मत्र गल' करिबर सअलस गमणी कमण सुकि फल बिहि गठ' रमणौ ॥ १६७ ॥ सरभ । सरभनामकं तदृत्तमित्यर्थः ॥ पत्र पुनश्चतुष्कलचतुष्टयकथनं पद्यपूरणर्थमेव, नगणचतुष्टयोत्तरमगणरचितचरणं सरभनामक वृत्तमिति फलितार्थ इति ध्येयम् । (E). १६६ । भणैति । भणिवा सप्रियगणं भरलघुसहितं यत्र दिजवरयुगं करतलमाहितं । चत्वारश्चतष्कला गणाः पदे पदे ज्ञातव्याः शरभं सुप्रिये कथय फणिपतिभणितं ॥ भरो लघुः ताभ्यां सहितं, सुप्रियो दिलघुः, दिजवरचतुर्लघुः, करतलः सगणः । (G). १६७ । उदाहरति । तरलकमलदलमशनयनयुगा शरत्ममयपशिसुसदृशवदना। मदकलकरिवरमालमगमना केन सुकृतफलेन विधाचा घटिता रमणौ ॥ (C). १६७ । सरभमुदाहरति, तरलेति । तरल कमलदल मरि जुत्र णणा- तरलकमलदलसदृशनयनयुगा, सरत्र समत्र मसि सू[स]सरिसवत्रणा - भारत्ममयशशिसुसदृशवदना । म गल करिबर १६०। १ स्वसरिस (E). २ विषणा (B). १ गच (A), गण (B), कस (F). ४ सूकिञ्च (E). ५ विड (A & B). गढ (A, B & C). ० १९३ (A). ८ शरभ (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy