SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रावतपैङ्गलम् । हार धरु' तिमि सरु हित्यि परि तिम्गणा पंच गुरु दुम लहु अंत कर रग्गणा । एत्थ सहि चंदमुहि बीस लहु आणा' कब्बबर सप्प भण छंद णिसिपाला॥१६०१॥ अष्टौ हाराः सप्त माराः स्थाने स्थाने निर्मलाः । श्रादावते हारसारं कामिनि ज्ञायते अक्षराणि दमपंच पिंगलेन भण्यते ॥ चामरेति छंदः, कामिनौति संबुद्धिः, हारो गुरुः, सारो लघुः । (G). १५८ । उदाहरति । टिप्ति योधाः मनोभवन्ति गजोबध्यते तत्वलात्, रोषरकं सर्वगात्रं घोषणा दौयते भौषणा। धाविवागत्य खड्गपाणयो दानवाचलन्ति वौरपदैर्नागराजः कम्पते भूश्चमति ॥ एकशब्द उच्चैर्युष्टवाचौ देशौ । (C). १५८ । चामरमुदाहरति, झत्तौति। तं खणा -- तत्क्षणे बन्न - वाद्यानि डिंडिमप्रभृतौनि गज्ज - गति, * * * हक्कप्रया सिंहनादमिति यावत् दिज्ज - ददति, चलंतो-चलंति च, और यात्र-वौरपादैः भूतलंतगा- भूतलांतर्गतः णाश्ररात्रनागरामः शेषः कंप- कंपतेऽतः हे जोह -हे योधाः झत्ति - झटिति मन-मन्जिताः कृतमन्नाहा दूत्यर्थः होह - भवत ॥ १६.। १ सार (A, B & C). २ घर (A), कर (B & C). १ निष (C). ४ सर (A). ५ इस (A), एम (B & C). ६ कर (A, B & C). • रब (A) = Dropt in (A). . मलपा ( A.), माणषा (B). १. कम्बमण (A & C), dropt up to inclusive in (B). ?? PNS (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy