SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णहत्तम्। जहा, भत्ति जोह' सज्ज होह गज्ज बज्ज तं खणा रोस रत्त सब्ब गत्त हक दिज्ज भोसणा। धाइ आइ खग्ग पाइ दाणबा चलंतार बौर पाथणारा कंप भूतलंतगा' ॥ १५६ ॥ ' चामरं। १५८ । अथ पंचदशाक्षरचरणस्य वृत्तस्यैक[म्य चयो]विंप्रत्युत्तरनवमताधिकदशसहसतमं [१०८२३] भेदं चामरनामकं वृत्तं सक्षयति, चामरस्मेति। हे कामिनि ठाइ ठाडू - स्थाने स्थाने अंतरेति यावत् मिला- निर्मला: अठ्ठ हार-अष्टौ हारा गुरवः मत्त मारि]सप्त मारा लघवः, एवंप्रकारेण दहा पंच- दशपंच पंचदशेत्यर्थः अकारा - अक्षराणि तौणि मत्त अग्गला - विमात्राधिकाः बोस मत्त-विंशतिर्मात्राश्च चामरस्म - चामरस्य चामराख्यत्तस्येति यावत् पादे पतंतौति शेषः, श्राइ अंत - पाद्यंतयोः पादाद्यंतयोरित्यर्थः हारो गुरुः मारः श्रेष्ठः मुणिनए - मन्यते, पादादौ अंते गुरुदेय इति भावः, इति पिंगले भणिनए - पिंगलेन भण्यते ॥ अयमाशयः - प्रथमं गुरुस्तदनंतरं सधुः पुनः गुरुः पुनस्तदनंतरं लघुरेवंप्रकारेण पंचदशा चरा]णि कर्त्तव्यानि, तथाच रगण-जगणरगण-जगण-रगण-रचितचरणं चामरमिति फलितार्थः । (E). - १५८ । चामरेति । चामरस्य विंशतिर्मात्राः त्रिमात्राधिकाः १५। १ जोष (C). विष्ल (A). १ चमचो (A, B & C). ४ राष (B), पाच (F). " भूतसं नणे ( A, B & C). ११॥ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy