SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वसृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir जहा, खंजण जुअल गाण बर उपमा सुसमा । चारु कणा लइ भुजु फुल्ल कमल मुहि बर गमणौ कस्म सुकि फल बिहि* गठु' तरुणौ ॥ १५३ ॥ चक्रपदम् । ४७७ पतितः संभणितः, पुनरपि द्विजवरयुगलं संस्थापय, द्विजवरश्चतुर्लघुगणस्तयोर्युगलमष्ट लघव इत्यर्थः, ततः करतलगणः सगणः पदतले चरणे ज्ञातः, तलशब्दः स्वरूपवाचकः, फणिपतिभणितं त्वं भ्ट्णु इत्यन्वयः | (H). १५३। उदाहरति। खञ्जनयुगलं नयनवरस्य उपमा चारु कनक नौता भुजयुगस्य सुषमा । फुलकमलमुखी गजवरगमनी कस्य सुकृतस्य फलं धात्रा घटिता रमणी || (C). १५३ । चक्रपदमुदाहरति, खंजणेति । अत्रावहट्टभाषायां पूर्वनिपातानियमात् उपमा शब्दस्य पूर्वनिपातं कृत्वा योजनीयं, तथाच जु[] लोपमनयनवरा खंजनयुगलस्य उपमा ययोः तादृशे अपि नयने ताभ्यां वरा रमणीयेत्यर्थः, चारु कणा लद् भुत्र जुन सू[सु]समा – चारुकनकलताभुजयुगसुषमा चार्बी कनकलतायाइव भुजयुगस्य सुषमा यस्यास्तादृशीत्यर्थः, फुल कमल मुहि १५३ | १ रूसमा (E), dropt in (F). २ Dropt in (B). तुं (B). ४ किस (E). ५ वि (A). B & C ). ८ १४९ (A). ९ चक्रपाद (C). ६ गढ़ ( F' ). For Private and Personal Use Only ३ तुम्छ (A), o रमबो (4,
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy