SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पातपैङ्गलम्। र्बिपतिता सकलापि दृष्टिवर्तन्ते ते तिलजलाञ्जलिदानयोग्याः ॥ कप्परमजरोसाटके राज्ञो वचनम् । (H). १५२ । सम्भालय चरणगण: पतितो मुखे संस्थाप्य पुनईिजवरगलं । तं करतलगण पदे स्थापयित्वा ज्ञात: चक्रपदो भण्यता फणिपतिभणितः ॥ चरण आदिगुरुश्चतुष्कलः, करतलगणोऽन्तगुरुश्चतम्कलः । (C). १५२ । अथ चतुर्दशाक्षरचरणग्य वृत्तस्यैक नवत्युत्तरैक] शताधिकाटसहस्रतम ८१८१ भेदं चक्रपदनामकं इत्त लक्षयति, संभणि इति । मुहो-मुखे प्रथममिति यावत् पलिअ- पतितं चरणगणं गुर्वादिभगणमित्यर्थः मणिश्र - संभण्य, पुणबि - पुनरपि दिबर जुअलो- द्विजवरजुगल चतुर्लध्वात्मकगणद्वयमिति यावत् संठवित्र – संस्थाप्य । जं- यत्र पत्र पत्र - पादे पादे प्रतिचरणमिति यावत् कर अल गण - करतलगण: गुर्वतः सगण इति यावत् मुणिो -ज्ञातः, तत् फणिबद् भणियो - फणिपतिभणितं चक्कपत्र- चक्रपद प्रभण ॥ (E). १५२ । संभेति । संभण्य चरणगणं पतितं मुखे संस्थाप्य पुनरपि द्विजवरयुगल । यत्र करतलगणः पदे पदे च जातः चक्रपदं भण फणिपतिभणित ॥ चरणो गुर्वादिर्भगणः, द्विजवरचतुर्लघुः, करतलः सगणः । (i). १५२ । मंभणि इत्यादि। संभणितश्चरएगणः पतितो मुखे संस्थापय पुनरपि द्विजवरयुगलं । ततः करतलगण: पदतले ज्ञायते चक्रपदं स्टण एणिपविभणितं ॥ चरणगणो भगणः, मुखे श्रादौ, For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy