SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवत्तम् । चामर पढमहि पाप गणो' धुत्र' सरल चरण गण ठावहि तं जुअ । सोलह कल पर पत्र जाणित्र पिंगल पभणइ पंकज बालिअ॥ १४८१०॥ जौवानंदहेतुना श्रीकृष्णेनेत्यर्थः तथा कसो-कंसः गपडग्रहौतः यथा णिश्रा पारि विदेण - निजनारोदेन हंतिहतः दि© - दृष्टः ॥ कंदो निवृत्तः । (E). १४७ । यथा। न भो कंस जानामि भवामि एको बालोमुख्यो देवकीपुत्रस्तदंशकालः । तथा गृहीतः कंसो जनानंदकंदेन यथा हमिति दृष्टो निजनारोळंदेन ॥ (G). १४८। चामरं प्रथमं पापगणोणं] ध्रुवं शल्यं चरणं स्थापय तागं । षोडशकलाः पदे पदे ज्ञात्वा पिंगत: प्रभणति पङ्कजावलौं ॥ चामरं गुरुः, पापगण: सर्व्वलघुः पञ्चकलः, ध्रुवो निश्चितः, शल्यं लघुः, चरण श्रादिगुरुश्चतष्कलस्तयुगं तद्दयं स्थापयेत्यर्थः । (0). १४८। अथ त्रयोदशाक्षरचरणस्य वृत्तस्यैकोनचत्वारिंशोत्तर[सप्तसहसतमं ७०३८ भेदं पंकावलौनामकं वृत्तं लक्षयति, चामरेति। पढमहि-प्रथमं चामर - चामरं गुरुं ततः धुब - [ध्रुवं] १४८॥ १ गणा (E & F). १ धुव (F). ३ ठाविञ्च (A), ठावद् (C). ४ जव (E & F). ५ सोडह (B), सोल (E). ६ पच पच (A), पच्चप्पच (E & F). . भपणर (B), पणिच (E). ८ पंक (B). e Last half of the sloka dropt in (C). १. १४४ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy