SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ४५४ मावत पैङ्गलम्। तोट' छंद बिरौत्र ठबिज्जन मोदअ छंद णाम करिज्जसु । चारि गणा भगणा सुपसिद्दउ' पिंगल जंपइ कित्तिहि लुद्दउ ॥ १३५॥ १३४ । मौतिकदामोदाहरति। गरास- ग्रासं भोजनमिति यावत् तेजि - त्यका कथा-कायः दुब्बरि - दुर्बलः भउजातः, खणे खणे[ण] - क्षणे क्षणे अच्छ- स्वच्छः णिसाम - निश्वासः रोदनकालौनश्वास इत्यर्थः जाणित्र -- ज्ञायते । तारतारेण कुह रब - कोकिलारावेण दुरंतः दुष्टः मरणादिजनकः अंतो यस्य तादृशो वसंतनामा ऋतुः, तस्मात् कि णित्र काम - किं निर्दयः कामः कि णित्र कंत - किं निर्दयः कांतः ॥ एतादृशेऽपि समये न पागतः सः प्रियो निर्दयः, प्राणेश्वरप्राणां मां ज्ञात्वा योऽतिदुःखं प्रयच्छति स कामो वा निर्दय इति कस्याश्चित्प्रोषितपतिकायाः मखौं प्रति वचनमेतत् । मौक्तिकदाम निवृत्तम् । (E). १३४ । 'यथा। कायो जातो दुर्बलस्त्यको पासः क्षणे क्षणे जातोऽच्छनिश्वासः । कुइरवतारदुरंतो वसंतः किं निर्दयः कामः किं निर्दयः कांतः ॥ (G). १३५ । तोटकच्छन्दो विपरीतं स्थापय, मोदकच्छन्दो नाम १३५ । १ तोलह (B & C), तोलअ (E). २ ठविब्ज (C). ३ छंदह (A). ४ सुपिसिद्धउ (B). ५ अप्पर (B). ६ कित्ति (A), कित्तिश्च (B & C). ० सुइउ (B), एडउ (C). ८ १३१ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy