SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवृत्तम्। ५३ जहा, का भउ दुब्बरि तेज्जि' गरास खणे खण जाणिव अच्छ' णिसास । कुहू रब तार दुरंत बसंत कि णिद्द काम कि णिद्द कंत ॥ १३४ ॥ मौक्तिकदाम। चत्वारो अगणा: पतंतोत्यत एवं पूर्वम् अंते वा हारो न दीयतइति पूर्वाकस्यैव विवरणमेतदित्याहुः। षट्पञ्चाशदुत्तरशतद्वयमात्राकथनं षोडशचरणाभिप्रायेण, जगणमात्राज्ञापकं तद्विशेषणपदं पादपूरणार्थमेवेति मंतष्यम् । (EE). १३३ । पत्रो इति। पयोधराश्चत्वारः प्रसिद्धाः यत्र त्रित्रयोदश मात्रा मौक्तिकदाम । न पूर्व हारो न दीयते अंते द्विशताधिकषट्पंचाशनमाचं ॥ त्रित्रयोदश षोड़शेत्यर्थः, द्विशतेत्यनेनास्य षोड़शचरणता भवतीत्युक्त, पयोधरो जगणः । (G). . १३४ । उदाहरति । कायो भरः दुर्बलस्यता ग्रामं क्षणे क्षणे जायते अस्ति[च्छ]निश्वासः । कुहूरवस्तापयति दुरन्तो वसन्तः * * * किं निईयः कान्तः ॥ दुर्बलत्वात् भारो भरः, ग्रासं भक्ष्य त्यका दुर्बलो जातो ज्ञायते । एतावत्यां विसंठुलतायां निर्दयः कामः कान्तो वा वीजमपि तु दावेव । (C). १३४ । १ भय (A), हG (B). १ टुब्बर (A), दुखल (B & C). ३ नेच्न (C). ४ खणे ( A, B & C). ५ दौह (A). ताव (A, B & C). •णिकुट (B & C). C Dropt in (C). ८ १३१ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy