SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४५० www.kobatirth.org प्राङ्गलम् । Acharya Shri Kailassagarsuri Gyanmandir जहा, रे गोड' थक्कंति' ते हत्थि' जूहाइ" पल्लट्टि जुन्झंतु पाइक बूहाइ' । कासीस रात्र सरासार अग्गे को हfter को पत्ति को बौर बग्गेण ॥ १३२ ॥ सारंग [रूपकं ] । विंशतिशततमं २३४१ भेदं सारंगरूपकनामकं वृत्तं लचयति, जा चारौति । यत् चारि तक्कार संभेत्र उक्कि - चतुस्तकारसंभेदोत्कृष्टं चतुस्तकाराणां चतुर्णामंतलघुतगणानां यः संभेदः संबंधस्तेनोत्कृष्टं सुश्राव्यत्वाद्युत्कर्षयुक्तमित्यर्थः, यत् पाएहि - पादेषु तौत्र बौमाम संजुत्त – तृतीयविश्रामसंयुक्तं तच तृतीयाचरे यतिस्तादृशमित्यर्थः अबोल भाएहि – अन्योन्यभागैः परस्परविच्छेदैरिति यावत् यस्येति शेषः कंति – कांतिः णा जाणिए – न ज्ञायते, सो – तत् पिंगले दिट्ठ – पिंगले दृष्टं सारंगरू अक्क – सारंगरूपकुं तसा रंगरूपकनामकं वृत्तमित्यर्थः ॥ श्रच चतुर्थवरण: पद्यपूरणार्थमेवेति मन्तव्यम् । (E). - -- १३१ | जेति । यत्र चतुस्तगणसंभेद उत्कृष्टः सारंगरूपकः २ यकंतु ( A & C), ४ थाइँ (A), जूहाहि १३२ । १ गउड (A), गोल (B & C ), गौड (E). थक्कण (B). for (A), इत्थौ (E), हत्य (F). (B), जूबाई (C), बूहार (E & F ). ५ वज्जण (A), वज्जन्तु (B & C ), भुकंतु (E). ( जूथाद्दू (A), जूहाइ (C). ० जम्मेण (C). ८ (B). ९ ११९ (A). (A), दति For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy