________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम् ।
४१६
जा' चारि तकार संभे उक्किट्ठ' सारंगरूअक्क सो पिंगले दिट्ठ । जा तौ बौसाम' संजुत्त पारहि णा जाणिए कंति' अमोम भारहि ॥ १३१॥
जई ति। कम परेंद बरा - कर्णनरेंद्रवरः जद्- यदि कुपित्रकुपितस्तदेति शेषः रण - रणे को हर - को हरः को हरिको हरिः कः बन्नहरा - वज्रधरः ॥ गुर्जरजयार्थप्रयातकर्णनरपतिप्रतियुद्धाय समुपस्थितं गुर्जरदेशाधिपतिं प्रति कस्यचिदंदिजनस्यैतद्वचनम् । तोटकं निवृत्तम् । (E).
१३० । यथा। चल गुर्जर कुंजरान् त्यका महौं तव बर्बर जीवनमद्य न हि। यदि कुपितः कर्णनरेंद्रवरो रणे को हरिः को हरवज्रधरौ ॥ (G).
१३१ । यश्चतस्तकारसम्भेदेनोल्लष्टं मारङ्गरूपकं तत् पिङ्गलेन दृष्टं । त्रयो ये] विश्रामाः संयुक्तपादैन ज्ञायते कान्तिरन्योन्यभागः ॥ संभेदः सम्बन्धः, उल्लाष्टम् उत्कर्षः सुश्राव्यत्वं, रूपकं छन्दः, संयुक्ताक्षरप्रधानपादैर्विशिष्टं, विश्रामो यतिः, कान्तिः मा केनापि [न] ज्ञायत इत्यर्थः । (C).
१३१ । अथ द्वादशाचरचरणस्य वृत्तस्य एकचत्वारिंशोत्तरत्रयो
१३१ । १ जं (A). उकिट्ट (B & C). ३ दिट्ट (B & C). ४ तौणि (A). ५ विस्साम (B & C). ६ कित्ति (E) . असम (A). ८ भारण (A), हाएहि (C). ८ १८ (A).
57
For Private and Personal Use Only