SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્ प्राकृतर्पणम् । श्रहिगण' चारि पसिड्डा सोलह चरणेण पिंगलो भइ । तौखि' सा बोसग्गल' मता संखा समग्गाई ॥ १२५ ॥ [गाहा ] समीकृतगणं तत् भुश्रंगापश्राश्रं - भुजंगप्रयातं छन्द:, तथा कथमित्याह, उए इति, जत्थ - यथा मुद्धए - मुग्ध [या] कंठए - कंठे हार: मुक्तादाम ठए - स्थाप्यते इत्याङः । अत्र ठए इति द्वितीयश्चरणः मात्राकथनं च पद्यपूरणार्थमेवेति मंतव्यं, यग [ ए ] - चतुष्टयर चितचरणं भुजंगप्रयातमिति फलितोऽर्थः । (E). १२४ | धऊ [श्रो] इति । ध्वजश्चामरं रूपकाः संसारे स्वाप्यते कंठे मुग्धया यथा हारः । चत्वारः छंदः क्रियते तथा शुद्धदेहं भुजंगप्रयातं पदे विंशतिरेखं ॥ ध्वजो लघ्वादिस्त्रिकलः, चामरं गुरुः, एवंरूपाश्चत्वारो गणाः पदे कार्या इत्यर्थः । शुद्धेति स्तोचादिप्राशस्त्यं सूचितं । यथा मुग्धया हारः कंठे प्रियते तथा शेषेणेत्यर्थः । (G). १२५ । एतस्यैव विशेषान्तरमाह । श्रमिणासत्वारः प्रसिद्धाः षोड़शचरणैः पिङ्गलो भणति । चणि शतानि विंशत्यधिकानि मात्रासंख्याः स [म]ग्राणि ॥ श्रहिगण श्रादिलघुः पञ्चकलः, षोडशचरणैरेतादृशैर्भुजङ्गप्रयातं पिङ्गलो भणति, समयैः षोडशचरणे - विंशत्यधिकशतद [च] यमात्रा भवन्तीत्यर्थः । (C). १२५ । १ अभिगण (F). P कचरू (A). ३ तिथि (A & C), भिल (B). ४ वौसम्मा (A). ५ सक्ला (C) ( This sloka comes after १९६ in MSS. (A, B & C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy