SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... वर्गहत्तम् । १४१ . १२३ । यथा। यस्य कंठे विषं दृश्यते शौर्षे गंगा नागराजाः क्रियते हाराः गौरी अंगे। गात्रे धर्म मारितः कामो महौता कौतिः सोऽपि देवः सुखं ददातु युभाकं भक्त्या ॥ (G). १२४ । ध्वजं चामरं रूपकं शेषसारः स्थाप्यते कण्ठे मुग्धोयथा हारः। चतुश्छन्दः क्रियते तथा शुद्धदेहं भुजंगप्रयातं पादे विंशतिरेखं ॥ ध्वज श्रादिलघुस्त्रिकलः, चामरं गुरुः, रूपकं छन्दः, शेषो नागः पिङ्गल एव तस्य सारः। चतुम्छन्दश्चतुर्गणं तेन चतुर्भिर्गणेश्छन्द इत्यर्थः । विशतिरेखं विंशतिकलं । (C). १२४ । अथैकाथद्दा दशावरचरणस्य वृत्तस्य षडशौत्युत्तरपंचशततम ५८६ भेदं भुजंगप्रयातनामकं वृत्तं लक्षयति, धो इति । हे मुद्ध-हे मुग्धे यच धो-ध्वजो लध्वादिस्त्रिकलः चामरो- चामरं गुरुः एवं चउ- चत्वारः को - रूपकाः गणा इति यावत् पए- पदे प्रतिचरणमित्यर्थः किन्ने - क्रियते तत्पदे इत्यनुषंजनीयं बौस रेहं-विंशतिरेखं विंशतिः रेखाः मात्रा यत्र तादृशमित्यर्थः शुद्धदेहं भुगापात्रं-भुजंगप्रयातं छंद - छन्दः सेस - शेषेण पिंगलेन जत्थ - यथा हारो-हारः मुक्कादाम तहा- तथा कंठए - कंठे ठए - स्थाप्यते । केचित्तु धो-ध्वजः लध्वादिस्त्रिकल इति यावत् ततः चामरोचामरं गुरुरिति यावत् प्रो-एवं रूपेण चउ - चतुर्भिगणैर्यत्र चरण इति शेषः मारो- सारः श्रेष्ठ इति यावत् सेम - शेषः संपूर्ण इत्यर्थः तहा- तथा किन्ने-क्रियते पूर्यते इति पावत्, पए बौस रेहं- पदे विंशतिरेखं शुद्धदेहं बट्टवनिकया hh For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy