SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णवृत्तम् । ४३६ जहा, * जास्त्र कंठा' बौसा दौसा सौसा गंगा णााराा किज्जे हारा गोरी' अंगा। गंते चामा मारू कामा लिज्जे कित्ती सोई देज सुक्खं देशो" तुम्हार भत्ती॥ १२३ ॥ विद्याधरः । पादांते कंता- कांताः चारौ हारा- चत्वारो हारा गुरवः दिने-दौयंते। तं छलाबेत्रा मत्ता पत्ता चारौ पात्रापलवतिमात्राप्राप्तचतुष्पादं प्रतिपादं चतुर्विंशतिमात्राणां विद्यमानत्वात् षण्वतिमात्रां प्राप्ताश्चत्वारः पादा यस्य तन्तादृशमिति थावत् सारा-बादशाक्षरचरणवृत्तमध्ये त्रादिभूतत्वात् मारि]भूतं श्रेष्ठमिति यावत् तं बिज्जाहारा- विद्याधरं विद्याधरनामकं वृत्तं पापारात्रा-नागराजः जंपे- जल्पति ॥ अत्र वर्णवृत्ते मात्राकथनस्यानतिप्रयोजनकत्वान्मात्राज्ञापकचरण: सब्बाभारेति कर्णविशेषणं [च] पद्यपूरणार्थमेवेति मंतव्यं, द्वादशगुरुरचितचरणो विद्याधर इति फलितार्थः । (E). १२२ । अथ दादशाक्षरं जगतीच्छंदः। चारोति । चत्वारः काः पादे दत्ताः सर्वसाराः पादांते देयाः कांताश्चत्वारो ११३। * Dropt up to हारा in the 2nd quadrant in MS. (B). १ कंठे (A). ९ दिट्ठा (C). १ मौसे (A). ४ गौरी (F). ५ गव्वे (A,B& C). र वामा (A & B), रामा (C). ..णिज्जे (C). ८ सोऊ (A). देखो (E). १० मोक्षा (A), सीक्वं (B & C). ११ देक (A). १९ सहा (A), तुम्मा (C). १२ मत्तौ (A), भनौ (B). १४ १२. (A). १५ विद्याधरा (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy