SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४३८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । चारो' कणा पाए दिला सब्बा सारा पात्रा अंते दिज्ने कंता चारौ हारा । छणावेच मत्ता पत्ता चारौ पात्र बिज्जाहारा जंपे सारा गात्ररात्रा ॥ १२२ ॥* [For examples of Upajáti, culled from the Kumárasambhava of Kálidása, vide Ghosha's Compendium, pp. 118-119.-Ed.] १२१ । कित्तौति । कीर्त्तिर्वाणी माला शाला हंसी माया जाया बाला । श्रार्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिरिति तासां नामानि ॥ (G). १२२ । अथ दादशाचरा । चत्वारः कर्णाः पादे दत्ताः सर्व्वमाराः पादान्ते दत्ताः कान्तायत्वारो हाराः । षणवतिमात्रा: प्राप्ताः चतुर्भिः पादैर्विद्याधरं जल्पति मारं नागराजः ॥ प्रतिपादं चतुर्विंशतिमाचत्वाच्चतुर्भिः पादैः षणवतिमात्रा: स्युः 1 (C). १२२ । अथ द्वादशाचरचरणस्य वृत्तस्य बलवत्युत्तरं सहस्रचतुष्टयं भेदाः ४०९६ भवंति, तत्राद्यं भेदं विद्याधरनामकं वृत्तं लक्षयति, चारौति । यत्र पाए - पादे सब्बा सारा – सर्ववारान् सर्वसारं वा चारौ कणा - चतुर: कर्णान् कर्णचतुष्टयं वा गुरुद्वयात्मक गणचतुष्टयमिति यावत् दिला - दत्त्वा पात्रा अंते -- , ११२ । १ चारि (A), चाकी (C). P वर्षा (F). ३ दारा (A). ४ चंता (A). ५. कथा (A), कंवे (C). (११९ (A). * Second half dropt in (B). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy