SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । जसु भाइ हत्य' बिप्राणिो -- तह बे पोहर जाणिश्रो। गुरु अंत पिंगल' अंपिओ सई छंद संजुत थप्पिो ॥१०॥ ८० । अथ दशादरा । यस्यादौ इस्तो विज्ञातः तथा दौ पयोधरौ ज्ञातौ । गुरुरन्ते पिङ्गलेन कथितम् एतच्छन्दः संयुक स्थापितम् ॥ हस्तोऽन्तगुरुश्चतुष्कलः । (0). ८० । अथ दशाक्षरचरणस्य वृत्तस्य चतुर्विशत्यधिकदशशतं भेदा भवंति, ता चतुःषष्ठ्युत्तरत्रिशततमं भेदं संयुकनामकं वृत्तं चयति, जखिति । जसू[सु] - यत्र श्राइ- श्रादौ पत्य - हस्तः गुतः सगण इति यावत् वित्राणियो-विज्ञातः, तहततस्तथा वा बे पत्रोहर-द्वौ पयोधरौ मध्यगुरुको जगणाविति यावत् जाणिो- ज्ञातौ । अंत - जगणदयांते पादांते वा गुरु-गुरुः विज्ञात इति पूर्वेणान्वयः, पिंगल जंपित्री- पिंगल'जपितं सद्-तदेव संजुत - संयुक्त छंद - वृत्तं, थपियोस्थाप्यतां ॥ तत्संयुकनामकं वृत्तं ज्ञायतामित्यर्थः । ५७ । (E). १०। अथ दशाक्षरा पंकिः । जखिति । यस्यादौ हस्तोविज्ञातः तथा द्वौ पयोधरौ ज्ञातौ। गुरुरंते पिंगलजल्पितं तच्छंदः संयुक्त स्थापितम् ॥ हस्तस्मगणः, पयोधरो जगण: । (G). । १ जय (B), नस (E). .हछ (A). ३ नम (A), ४ पचोर (E). . पिप्पल (B). प्पिषी (B). . सोइ (A, B & C), मर (F). ८ संयुन (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy