SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वर्ग बृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir जहा, अं णचे बिज्जू' मेहंधारा' पंफुल्ला' गौबा सहे मोरा । बाअंता' मंदा" सौचा बाचा कंपंता गात्रा कंता यात्रा ॥ ८६ ॥ रूपमाला' । ८ । उदाहरति । [ यत् ] नृत्यति विद्युत् मेघान्धकाराः प्रफुल्ला मौपाः शब्दायन्ते मयूराः । वौजयन्ति मन्दाः शौता वाताः कम्पते कायः कान्तो नायातः ॥ (C). ८८ । रूपमाला मुदाहरति, जमिति । जं - यस्मात् कारणात् बिज्जू - विद्युत् णचे – नृत्यति मेहंधारा - मेघांधकारा दिशः जा[ता] इति शेषः, णौबा - नौपाः कदंबा: पंफुला - प्रफुल्लिताः, मोरा - मयूराः सहे - शब्दायते । मंदा - मंदगामिनः सौत्रा - शीता: बाश्रा - वाता: बाश्रंता - वांति, कंता - कांतः णात्रा - नागतः, श्रतः गाश्रा - गात्रं कंपंता - कंपते ॥ वर्षाकालमवधिं कृत्वा गतः कांतो नाचाप्यागतोऽतः किमाचरणौयमिति स्वयमेव विचारं कुर्वत्याः प्रोषितभर्तृकाया वाक्यमेतत् । रूपमाला निवृत्ता । ५६ । (E). - छा १ विष्मा (B), बौब्बा (C). ४ बोचंता (A), यौचन्ता ( B & C ). पाचा (B). • रूपमाली (B & C ). ३८८ ८६ । यथा । यनृत्यति विद्युन्मेघांधकार: प्रफुल्ला नौपा: शब्दायंते मथुराः । वांति मंदा: शौता वाता: कंपते गाचं कांतो .नायातः ॥ (G). २ मेधारा (B). मत्ता (A). For Private and Personal Use Only परशा (B). ६ काया (A & C),
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy