SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रावृत्तम् । १४। एतद्भेदज्ञानं प्रस्तारधानाधौनमिति प्रस्तारं दर्शयति । प्रथमगुरोरधास्थाने लघुकं परिस्थापयात्मबुद्ध्या । सदृशी मदृशी पंक्तिहत्तौ गुरुलघू देहि ॥ सदृशौ पंकिर्दक्षिणे कार्या, वामे गुरुवघुभिः पूरणं कार्यम्। इदन्तु मात्राप्रस्तारविषयं, तत्रापि गरोलिखनयोग्यत्वे गुरुलेख्यः, अपरत्र लघुज्ञेयः । वर्णप्रस्तारे तु गुरुणैव पूरणं कार्यम् । अत्रायं प्रकारः। श्रादौ सर्वगुरुर्लेख्यः, तत्र प्रथमगुसेरधःस्थाने लघुर्खख्यः, तहक्षिणे चोपरिस्थितपंक्रितुल्या पंक्तिः कार्या, वामे च गुरुलघुभिः पूरणं काय, वामे चैक एव लघुः पतति । वर्णप्रस्तारे तु वामे लघुस्पी नास्ति । यथा त्रिकालप्रस्तारे। 5, SI, I॥ प्रथमगुरोरधो लघु वामतश्च कलाइयपूरणं गुरुणैव कार्य, दक्षिणे पंक्यभावः, ततो गुरोरधो अधुर्लख्यः वामे च कलापूरणम् एकेन लघुना कार्यम् । एवं चतुष्कलादावपि बोध्यं 55 यथा यक्षरच्छन्दस्येवं 55 5, एवमन्यत्रापि बोध्यम्। (C). १४ । टादिगणत्रयोदशादिभेदा उकास्तेषां रचना प्रस्तारस्तप्रकारमाह। पढम गुरु हेढ ठाणे-प्रथमगुर्वधास्थाने, ट-गणभेदे यः प्रथमगुरुः स * * * ठुबहु सधैं परिस्थापयत तदने चेति शेषः, तस्य लघोरगे चेत्यर्थः । मरिमा मरिमा पत्ती- मदृशौ सदृशौ पंक्तिः, कर्तव्येति शेषः । यस्य * * * ग्रे येन क्रमेण यावदगुरु लघु भवेत्तेनैव क्रमेण तावद् गुरु-लघु गुर्वधःस्थ-लधोरये स्थाप्यमित्यर्थः । उब्बरित्रा-उर्वरितां मानामिति * * * रूपामिति यावत्। देह-दत्त गुर्बधःस्थलघोरगे तथा गुरुलधुस्थाने कृते सति त दमध्ये उर्वरिभा[ता] या माचा मा यथामनिवे For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy