SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । अह पत्यारो। पढम गुरु हेट्ट' ठाणे लहुआ परिठबहु अप्पबुद्धौर । सरिसा सरिसा पत्ती उब्बरिया गुरुलहर देहु ॥ १४ ॥ [गाहा]. पंच चत्वारस्त्रयो द्वौ कलास। टादौनामेव छादिसंज्ञास्तेषां च कलाः षड़ादयो भवंतीत्यर्थः । १२ । (G). १३ । अथ तेषां गणभेदानाह। ट-गणस्त्रयोदशभेदः, अष्टौ भवन्ति 3-गणस्य, उ-गणस्य पञ्च भेदास्त्रयो ढ-गणे, दावपि णगणस्य । (C). १३ । अथ ट-गणादौनां भेदसंख्यामाह, टगणो तेरह इति । ट-गणः षट्कलः त्रयोदशभेदः, ठगणस्म-3-गणस्य पंचकलस्थति यावत् अट्ठाइ * * * स्म - -गणस्य चतुःकलस्येति यावत् पंच भेत्रा-पंच भेदा भवंति, ढ-गणे त्रिकले तित्र-त्रयो भेदा भवंतौत्यनुकर्षः, ण-गणस्य विकलस्य * * * । (E)., . १३ । टेति । ट-गणे त्रयोदश भेदा अष्टौ च ठ-गणस्य, उगणस्य पंच भेदास्त्रयो ढ-गणस्य, दावपि ण-गणस्य । १३ । (G).. १४। १ पथ प्रस्वारः (A), पथ पत्यारो (B), पथ मानाप्रस्तारः (E). . हेहो (D), हेट (F). ३ लड (B). ४ परिठूबड़ (E). ५ पत्ति (D). ( गुबलक (E). . देश (F). Here follows a sloka in MS. (B) not found in the others- रय मत्तापत्यारे नवरिगुरु देव बसपथारे । यह सब गण नाम पिंगल पभणे पित्यारि ॥ For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy