SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णकृत्तम्। बाराहा' मत्ता जं कमा तिणा' होतं । हारा छका बंधो सेसा राजा' छंदो॥ ४१ ॥ जहा, जुझंतो उद्दामे कालिका' संगामे । णचंतो हम्मारो दूरित्ता' संहारो ॥ ४२ ॥ सेसा। मण - मनः तब-तपति ॥ सर्व भेदा वक़मशक्या अतः फियंती भेदाः प्रदर्शिताः, भेषभेदास्तु सुधौतिःभिः] एवमूहनीयाः। (E). ३८-४० । सुपौति। सुप्रियगणो शरः सुगुण। सुरहस्यगुणः यमकं भण ॥ [स] प्रियो दिलघुः, शरो लघुः, सुस्लाध्यगुण सुगुणेति मंबुद्धिः। यथा, पवनो बडः भरौरं दहति। मदनो हंति तपति मनः ॥ (G). ___४१-४२ । श्रथ षडक्षरा। द्वादश मात्रा यत्[त्र कर्णास्त्रयो भवन्ति । हारैः षडूभिर्बद्धं शेषा[ष राजच्छंदः ॥ द्वादश मात्रा इति स्पष्टार्थ, कर्को द्विगुरुः, हारो गुरुः, बद्धं युक्तम् । उदाहरति। युध्यमाना उद्दामा कालिका संग्रामे। नृत्यन्तौ संहरत दुरितमस्माकम् ॥ (0). ४१-४२ । अथ षडक्षरचरणस्य पद्यस्य प्रस्तारक्रियया चतुःषष्टिभेदा भवंति, तत्राद्यं भेदं शेषराजनामकं वृत्तं लक्षयति, बाराहेति । बाराहा मत्ता - द्वादशमात्रकाः द्वादश मात्रा येषा ४१-४२। १ बाराहो (C). तिचा (A & B). ३ होनं (A), कसो हो निषा तं (C), होज्नं (F). ४ बंधी (A). ५ कथा (A). जुझती (B & C). ० करिता (A). ८ & १• transposed in (A, B & C)... ८ हमारे (B). र दुरिता (F). १० संहारे (B). 46 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy