SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६० www.kobatirth.org जहा, पबण बह' सरिर दह" । - प्राकृतङ्गणम् । सुपि गण' सरस' गुण' । सरह' गण' जमा भण° ॥ ३८ ॥ Acharya Shri Kailassagarsuri Gyanmandir मश्रण ण तबइ " मण ॥ ४० ॥ जमक । ३८-४०। सुप्रियं भण सरसं श्टणु । शराणां गणं यमकं भण ॥ सुप्रियो द्विलघुः, रसेन त्रिलघुना [ह] वर्त्तमानं सरममनुजानीहि शराणां लघनां गणं समूहम् । उदाहरति, पवणो [मो] वहति शरीरं दहति । मदनो हन्ति तपते मनः ॥ (C). ३८-४० । अथ पंचाचरप्रस्तारस्यां तिमं भेदं यमकनामकं सं लक्षयति, सुपौति । हे सुगुण शोभनगुणविशिष्ट शिष्य यत्र पंचाचरचरणे वृत्ते सरह गए - झाध्यगणौ श्रन्यगणेभ्यः साध्यावित्यर्थः सुपि गण – सुप्रियगणौ द्विलघुकौ गणावित्यर्थः, ततख सर - शरः लघ्वात्मको गणः पतति, तत् यमकं भण पठेत्यर्थः ॥ पंच लघवो यत्र प्रतिचरणं भवंति तत् यमकमिति पिंडार्थः, - सर गणेति तु पदं पद्यपूरणार्थमेव । यमकमुदाहरति, पबणेति । पवनः बहु - वाति, अत इति शेषः सरिर - शरीरं डह - दह्यते । मश्रण मदनः हण : पबण हंति, श्रत इति शेषः २८-४० । १ भण ( A & C ). २ सर सु (F). ३ गण ( A & B ), मण (C). ४ सरस (B), सुरह (F). ५ मण (B). जमक ( B & C ). ० गण (B), गण (C). ८ ब (E & F' ). ८ सरौर (A). १० डर (E), द (F). ७ * 1st half dropt in ( C ). ११ तपइ (C). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy