SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४ प्रावतपङ्गलम् । दोहा' बौहा। कामो रामो ॥३॥ जहा, जुझझे तुझझे । सुम्भं दे ॥ ४ ॥ काम । श्रौनामकं वृत्तं ल[संपत्ति मौ मविति। जं- यत्र एकाक्षरपादे वृत्ते गो- गुरुः प्रतिचरणं भवतीति भेषः, एवमयेऽपि अध्याहारो बोध्यः, मा श्रीः- तत् श्रीनामकं वृत्तमित्यर्थः ॥ श्रियमुदाहरति । जा-यथा उदाहियते इत्यर्थः, एवमग्रेऽपि बोध्यम् । गोरौति। गौरौ पार्वती, रक्लो- रक्षतु मामिति शेषः ॥ श्राद्योऽयं भेदः उकः। द्वितीयस्तु शिव जति द्रष्टव्यः । श्रीनिवृत्ता। (E). १-२ । श्री मेति। श्रीः मा यत्र गुरुः ॥ यथा, गौरौ रचत ॥ (G), ३-४ । दौ? द्वौ। कामो रमणीयः ॥ काम इति छन्दसो नाम । उदाहरति । युद्धे तव सुखं ददातु ॥ (C). ३-४ । अथ यचरचरणस्य वृत्तस्य चत्वारो भेदाः प्रस्तारक्रियया भवंति, तत्राद्यं भेदं कामाख्यं वृत्तं लक्षयति, दोहेति। बौहादौ दोहा-दौ? यत्र छचरचरणे वृत्ते भवतः, स रामः सुन्दरः [कामः] कामाख्यं वृत्तमित्यर्थः । अत्र रामपदं पादपूरणार्थमेवेति मन्तव्यम्। काममुदाहरति जुझझे इति। जुझझेयुद्धे तुभ्यं शुभं देई- ददातु ॥ श्रीरामचन्द्र इति शेषः । (E) ३-४ । अथ यक्षरं छंदः। दौडेति। दौर्षी दौ। कामो रामः ।। रामः मनोहरः । यथा, युद्धे तुभ्यं शुभं ददात !! (G). ३ -।। १ दौहो (B). १ तुझझे (A). ३ मुझझे (A), मुझे (F). ४ सूई (B), सूई (C), शुभं (E). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy