SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः परिच्छेदः। वर्णत्तम् । अह बसबित्ताणि। सौ सो जं गो॥१॥ जहा, गोरी रक्खो ॥२॥ श्रीः । १-२ । अथ वर्णवृत्तानि ॥ श्रीस्तद्यत्र गः ॥ यत्र गो-गुरुरेकः पादस्तत् श्रीच्छन्दः ॥ उदाहरति । गौरौ रचतु ॥ (C). १-२ । अभ्यन्तर्वर्तिनौलद्युतिमणिनिकरप्रस्फुरद्रभिजाला भिव्याप्तचौरसिंधुघुतिसदृशमहाकान्तकायप्रभोर्म । नित्येच्छाज्ञानयत्नत्रिभुवनजनकं निर्विकारस्वरूपं नित्यानंदं भजेऽहं निजहदयगतं ब्रह्म रामाभिधानम् ॥१॥ वंशोधरेण कविना रघुवौरमंत त्विादरात् पवनजांघ्रियुगं च नत्वा । व्याख्यायते गणपतिं बहुश: प्रणम्य । श्रौषपिंगलविनिर्मितवर्णवृत्तम् ॥ २ । अथैकाक्षरचरणवृत्तमारभ्य षड्विंशत्यक्षरपर्यंतं यथाशक्यं लक्षजोयेषु वृत्तेषु प्रस्तारक्रियाप्राप्तभेददयस्यैकाक्षरचरणवृत्तस्य प्रथमभेदं १-१। १ पथ वर्णष्टतानि (A). (C), श्री मा (F). ३ गौरौ (F). सौ सा (A), श्री जो (B), श्री सो For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy