SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् ।... शिता मुष्टिक-रिटयोविनाशः कृतो गिरिहस्ते टमः, यमलार्जुनौं भजितौ, पदभरेण गंजितः कालियस्तत्कुलसंहारः छतो यामा भुवनं भरितं। चाणरो विखंडितो निजकुलं मंउितं, राधामुखमधुपानं करोति यथा भ्रमरवरः, स युभाकं नारायणो विप्रपरायणः चित्तमध्ये चिंतितं ददात वरं भवभौतिहरः ॥ ७॥ इति मदनहरं ॥ (G). __२०८ । एतच्छन्दः सुलक्षणं भण विचक्षण जल्पति पिङ्गलनागः, विश्राम्यति दशाक्षरेषु, पुनरष्टाक्षरेषु, पुनरेकादशस्थाने। गण पादौ षट्कलः पञ्च चतुष्कला अंते. गुरुमघ देहि, षोडशाधिकमात्राशतार्गलं भण महाराष्ट्रमेतत् ॥ विश्राम्यति विरमति, अक्षरं स्थानं मात्रा। अबोनत्रिंशन्मात्रः पादस्तेन षोडणाधिकमात्राशतकेन पूर्णता । अर्गलमवसानम् । (C). २०८ । श्रथ महाराष्ट्रनामकं वृत्तं लक्षयति, एक छदेति । यत्र श्रादौ दह अकबर - दशाक्षरेषु, अचाक्षरशब्देन मात्रा उच्यते, तथाच दशसु मात्राखित्यर्थः बिसमद्-विश्राम्यति यति प्राप्नोतौत्यर्थः, पुणु अकबर - पुनः अष्टाक्षरेषु अष्टसु मात्राखित्यर्थः, पुणुबि एपारह ठाउ- पुनरपि एकादशहाने एकादशस माचाखित्यर्थः विश्राम्यतौति पूर्वणान्वयः। यत्र च मोलह अग्गल - षोडशाधिकाः मउ - शतं मत्त-मात्राः, समात्राः [?] समग्गलसमिपाश्चरणचतुष्टयस्था इत्यर्थः, यत्र च पाहि-त्रादौ छक्कलु - षट्कलं गणं, ततः पंच चउक्कल - पंच चतुष्कलान्, अंते - पादांते गुरुलह-गुरुजघु-क्रमेणेत्यर्थः देह-ददत एक छंद For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy