SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानारत्तम्। १९५ - बलयं गुरु कुरुत । मझ्झ - मध्ये दिमात्रागुवोरंतराले इत्यर्थः नव चतुष्कलगणान् धरि-स्थापयित्वा मदनग्रहं कथयत ॥ (B), २०६ । बे इति ॥ दे दे मात्रे आदौ [संस्थाप्य कथय बलयमंते स्थापय । नव चतुष्कलान् गणन् मध्ये धारय, मदनहरं कथय ॥६॥ (G). [After this the following verse is inserted in (D), but not in any other of the MSS. – Ed.] किंच चउ संधिहि चालीस कल दह गण तत्थ मुणे । पत्रहर बचित्र हे सुपित्र मणहराद कुणेहु ॥ दोहा। २०७ । उदाहरति ॥ येन कंसो विनाशितः कौतिः प्रकाशिता मुष्टिकारिष्टिविनाशौकतः गिरिस्तोलयित्वा धृतः यमलार्जनौ भचितौ पदभरेण गञ्जितकालियकुलसंहारः कृतः, यस्य यशसा पूरितं भुवनं । चाणरो विखण्डितः, निजकुलं मण्डितं, राधामुखकमल[?]मधुपानं कृतं यथा भ्रमरवरेण । भसरेति क्वचित् पाठः, भसरो भ्रमरः। म युमाकं नारायणः असुरपलायनः चित्ते चिन्तित वरं ददातु भवभौतिहरः॥ असुराणां पलायनं यतः स तथा। (C). ___ २०७ । अथ मदनग्टहमुदाहरति, जिणौति। येन कंसः विनाशितः कौतिः प्रकाशिता रिष्टकमुष्टिकयोः दैत्ययोः विनाशः कृतः गिरिौवर्द्धनो हस्ते धृतः यमलार्जुनौ वृत्तौ चौ भनौ पादभरगंजितकालियकुलस्य संहारः कृतः, यस्य यथमा भुवनं भृतं । चानूरो नाम दैत्यः विपादितः, निजकुलं मंडितं, For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy