SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रासतम्। बौर' छक्कलु' ठाबि' कहु चारि पंचकल' देहु । बारह उत्तर मत्त सउ माणसु अंत ठबेहु ॥ १८२ ॥ दोहा। स्थाने षट्कलः पदे पदे अंते गुरुः क्रियतां वर्णनेन च सबलं । पुनः प्रकारेणैतदाह ॥ दहेति ॥ दश १० चत्वारि ४ दि २ कसः दश १० द्वौ २ मानय माचा अष्टाविंशतिः पादे ॥ हरिगीतं छंदः प्रसिद्धं आनौत पिंगलेन प्रकाशितम् ॥ ८१ ॥ (G). १८२ । इदमेव स्पष्टयति। द्वितीये षट्कलं स्थापयित्वा चतुरः पञ्चकलान् देहि। द्वादशोत्तरमात्राशतकं मानसमन्ते कुरु ॥ शतकमित्य[नन्तरं छन्दो भवतीति पूरणीयं, मानसशब्दो गुरुवाचौ। (C). १८२। अथैनमेवार्थं दोहारत्तेमाह, बौए छक्कल इति। अत्र हरिगौतछंदसौत्यध्याहरणैयं, चारि पंचकरच - चतुरः पंचकलान् देड- दत्त। बौए-द्वितीय स्थाने प्रथमपंचकलानंतरमित्यर्थः कक्षा एक कड-षट्कलमेकं कथयत, अंते-पादांते माणम - मानसमेकं गुरुमित्यर्थः ठबेड़- स्थापयत, बारह उत्तरबादशोत्तराः मत्त मड-मात्राः शतं चतशरणममुदिता जानौतेति शेषः ॥ (B). १९९। १ विषगर (F). २ बकस (A). १ एक (E), एक (F). ४ कस्न (C). " पंचवलु (B), पंचकर (F). ( Dropt in (C). . माणस (E). ३ (A), १२ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy