SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रात्तम् । - Acharya Shri Kailassagarsuri Gyanmandir कृतिरिति व्योतिःशास्त्रं । इत्थञ्च शता निव्यने दश द्वावित्यमैन द्वादशाधिकं शतमात्रं कन्द इत्यर्थः । इदमेव कुतमित्युक्रम्, श्रट्ठाइसेति, पादस्याष्टादश[विंशति] माचत्वादिदं सिद्धमित्यर्थः । षट्-दश[?]दश द्वादश-द्वावि [?]त्येषां योजनेऽष्टाविंशतिसंख्या भवन्ति । (C). १८१ । अथ हरिगौतनामकं वृत्तं लचयति, गणा चारि [रौ]ति । प्रअ प हि [ह] - पादे पादे प्रतिचरणमित्यर्थः प्रथमं गण चारि - गणांश्चतुरः पंचकलान् ठबिच्ासु – स्थापयत, बौत्र ठामहि - द्वितीये स्थाने प्रथमपंचकलगणानंतर मिति थावत् इक्कली - षट्कलान् स्थापवतेति पूर्वेणान्वयः तथाच कर्त्तव्येषु चतु:very प्रथम कलानंतरमेकं षट्कथं संखाप्य श्रनंतर मुईरितास्त्रयः पंचकला गणाः कार्या दूति पर्यवसितोऽर्थः । श्रतहिअंते पादांत इत्यर्थः गुरु करिष्ास – गुरुमेकं कुरुत, दह चारि हुइ दह दुइ - दश चतस्रः के दश द्वे एवं मत्त श्रट्ठाईस मात्रा अष्टाविंशतिः पमाण्ड प्रमाण्यत पिंगलेपण पत्रामित्रो - पिंगलेन प्रकाशितं, बसणेण सुसब्बलो - वर्णनेन सुमवलं sig ३०७ For Private and Personal Use Only - www सुतरां स्वयं समौचौनमित्यर्थः पसिडू – प्रसिद्धं हरिगो छंद - हरिगौतं बंद: जाणड - जानौत ॥ प्रथममेक: पंचकलस्तन एकः षट्कलस्ततस्त्रयः पंचकस्तास्तत एको गुरुः चत्र पतंति, तदष्टाविंशतिमाचाकचरणं हरिगौतनामकं वृत्तमिति फलितार्थः। (E). १९१ । गणेति ॥ गणाश्चत्वार: पंचकलाः स्थापयंतां द्वितीये
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy