SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । तिक्कलु' चउकल पंचकल तित्र गण दूर करे । छक्कलु' तिणि पलंत जेहि लहु गुरु' अंत मुणेहु ॥ १८७ (क) ॥ दोहा ।* तथाच प्रथममेकः षट्कलस्ततश्चतुष्कलत्रयं ततो लघ्वादिस्त्रिकल: यत्र प्रतिचरणं पतति, तत् सवंगमि]नामकं वृत्तमिति. फलितार्थः । (E). १८६ । जत्थेति ॥ यत्र प्रथमं षण्मात्रः पदे पदे दीयते, पंचमात्रश्चतुर्मात्री गणोऽहिः क्रियते। अवश्त्यांते लघुगुरुरेकोऽपेक्ष्यते, मुग्धं लवंगमं वंदो विचक्षणमोह[शोभनं ॥ अहिः षट्कलः ॥ ८६ ॥ (G). १८७। तत्र विशेषमाह। पदे पदे श्रादौ गुरुकं पिङ्गलः प्रभणति सकलं निर्धान्तः। प्लवङ्गमच्छन्दसि दृष्टा मात्राणामेकविंशतिः ॥ प्राथमिकः षट्कल श्रादिगुरुरिति । (c). . i 2001 [The gloss (E) is wanting here.—Ed.) . १८७ । पुनः स्पष्टमार ॥ पत्र इति ॥ पदे पदे आदौ गुरुः पिंगलो भणति मकलं निर्धान्तिः । छंदः लवंगम दृष्टं मात्राणामेकविंशत्या ॥ ८७ ॥ (G). . . . . १८७ (क)। १ निकल (A). २ छकल (A). ३ तिथि (A). ४ पलचंत (A). ५ गाथा (A). (मुणे (A), मुणेह (E). ७७८ (A). ' * N. B. This sloka is found in (A) and (E), but not in the others. The Commentary of (E) is silent also.-Ed. . For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy