SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । पत्र पत्र बाइहि गुरुश्रा' पिंगल पभणे सअल णिम्भंती'। छंद पबंगम दिट्ठो' मत्ताणं एक बौसंती ॥ १८७१ ॥ गाहा। १८६ । अथ लवंगमनामि]कं वृत्तं लक्षयति जत्येति । जत्थ - यत्र पढम-प्रथमं पादादावित्यर्थः छत्र मत्त-षण्मात्राकः पत्रपत्र-पादे पा[दे] दिन्जए -दीयते, ततश्च चउमत्त गणा - चतुर्माचाका गणा दिन्नए -दौयंते इति पूर्वेणैवान्वयः, पंचमत्त-पंचमात्राकगण: एहि किन्नए-न क्रियते। षट्कलानंतरं चतुर्मात्रकगणेनैव पादपूरणं कर्त्तव्यं न तु पंचमात्रकगणेनेत्यर्थः। अंते- पादांत इत्यर्थः संभलि- संस्मृत्य एकक - एकैकः खड़ गुरु-लघुर्गुरुः चाहए- अपेक्ष्यते पादांते लधुगुरू अवश्यक्रमेण स्थापनौयावित्यर्थः, हे मुद्धि-मुग्धे, तत् सवंगमछंदो विलक्षणं शोभते ॥ अत्र षट्कलोत्तरं यथासंभवं पतितचतुर्मात्राकैः न तु पंचमात्राकैः पादांते अवण्यापेक्षणीयाभ्यां च . लघुगुरुभ्यां प्रतिचरणमेकविंशतिः कलाः पूरणैया इति संप्रदायः । १८। १ Dropt in (E). १ गुषा (C). ए पभणई (B), भणेर (D), भणर (F). ४ सण (C), सकल (D & F). ५ णिभंती (B & C), णिवंता (D), णिति (E), भिंता (F). पञ्चंगम (A & C). ७ दिट्टो (B & C). ८ एक (B & C), एष (D & F). वौसंति (A & E), वौसना (D), वौसना (F). १० ७८ (A), ८७ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy