SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org माचादृत्तम् । जहा, माणिणि माणहिँ काहूँ' फल एओ मे' चरणे' पडु' कंत । सहजे" भुअंगम ज मइ किं करिर मखिमंत ॥ ६ ॥ दोहा। Acharya Shri Kailassagarsuri Gyanmandir ( । उदाहरति । मानिनि मानैः किं फलं यच्चरणे पतितः कान्तः । महजेन भुजङ्गमो यदि नमति किं क्रियते मणिमः ॥ श्रच हिकार-इकारयोर्विन्दुयुक्तयोरपि लघुत्वम्, एवं शुद्धबोरेकारौकारयो- कारणका रगतैकारयोर्जका रगते कारव्यमन्यथा दोहाच्छन्दसः प्रथमढतीयपादयोस्त्वयोदशमाचत्यात् परयोसेकादशमाचत्वात् छन्दोभङ्गः स्यात् । (C). ६ । यथा उदाह्रियते इत्यर्थः, माणिौति । हे मानिनि मानेन किं फलं, जे – यतः कारणात्, कंत - कान्तः, एकोएवमेव, मानं विनैवेत्यर्थः, चरण पड - चरणयोः पतितः । एबमेवार्थं द्रढयति महज इति । भुजङ्गमः सर्पः, सहजे - प्रजतः स्वभावतः, मणिमन्त्राभ्यां विनैवेत्यर्थः, यदि नमति तदा मणिमन्त्राभ्यां किं कार्यं न किमपौत्यर्थः । श्रच माणहिं का इति इकारौ विन्दुयुतावपि लघू भवतः, एत्रो श्रच शङ्खौ एकारौकारौ, जे अत्र मिलित एकारो लघुर्भवति । दोहा द्वन्दः । ( । (E). ( । १ बाई (D), मावहिं काई (E). ४ पल (A), पढ़ (F). ५ सहज (D). ( ज (F). 2 ९ जो (A). For Private and Personal Use Only १ परब (E).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy