SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । ५। इहिकारौ विन्दुयुतौ एत्रो शुद्धावृपि वर्णमिलितावपि लघू, दुकारो हिकारश्च विन्दुयुतोऽपि लघुर्भवति । एतच पाहतादावेवेति वदन्ति। अत्र लघुरेवेति न नियम्यते किन्तु कचिलघुरपि भवतीत्युच्यते, अन्यथा क्वचित्प्रयोगे दोषः स्यात्, कचित्संस्कृतेऽपि "तं प्रणमामि च बालगोपालं" एवं “रौद्रायै नमो नित्यायै " - इत्यादावोकारस्य लघुत्वं । पूर्व संयुक्तपरस्य लघुत्वं दर्शनानुरोधादुकं, दृष्टमेव कुत्र संयुकपरस्य लघुत्वमिति स्पष्टीकरोति रहेत्यादि, अन्यथा तेनैव सिद्धौ पुनर्वक्षनमनर्थकं स्यात् । केचित्तु पूर्ववचनं रहव्यञ्जनसंयोगपरमतो नाभेदः, श्रतएव रेवत्युत्तरज्येष्ठतरगोपेन्द्राममार्केषु चेत्या संयोगपूर्वस्य लघुत्वमित्याः , तत्र, परिहमद चित्तधिनमित्युदाहरणासङ्गतः । ज्येष्ठेत्यत्र प्रत्येव पाठः प्रामाणिकः, रेफस्योपरिस्थव्यचनसंयोगे हकारस्थाधःस्थव्यचनमयोगति विशेषयन्ति साम्प्रदायिकाः, न तु रहयोः संयोगः व्यञ्जनवैयर्थ्यापत्तेः। अशेषमपि मविहास, विहासमित्युतः कषिलघोर्गुरुत्वं, गुरोरपि लघुत्वमवगम्यते । अन्यथाऽशेषपदवैयर्थ्यापत्तिः । (C). ५। अथ विन्दयुकस्य वर्णस्य एकारोकारयोः संयुकरकारहकारपूर्ववर्तिनच गुरुत्वापवादमाह, इपित्रारा इति । कषित विकल्पः, अशेषमपि लघु भवति । ५ । (E). ५। रकारहिकारौ विदुयुतौ एत्रोकारौ एडौ च वर्णमिलितावपि लघ। रहव्यञ्चनसंयोगे परे अमेषमपि भवति मविकल्यं, लघु स्थादित्यर्थः । मिहिनी छन्दः । (G). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy