SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ प्रावतपङ्गलम्। जहा, सुंदरि गुज्जरि' णारि' लोअण दौह बिसारि'। पौण पत्रोहर भार लोलइ मोतिहार ॥ १७८ ॥ अहौर । (A). १७७। प्रथाधौरच्छन्दः ॥ एकादशमाचाः क्रियन्ते अन्ते पयोधरो दीयते । एतच्छन्दः अधौरं जन्पति पिंगलधौरः ॥ पयोधरो नगणः, म चैकादशमात्रान्तःपाती, प्राथमिकमात्रासप्तकन्तु यथेच्छ, न तु सूत्रोदाहरणभवति । अाभौरनामकं छंदइति केचित् । (C). १७७ । अथाभौरनामकं वृत्तं लक्षयति गारहेति। यच गारह मत्त-एकादशमाचाः क्रियते, पयोधरः दौयते, कर्तव्याखेकादशमात्रासु अंतिममात्राचतुष्टयं जगणस्वरूपमेव स्थाप्यते इत्यर्थः, [ए] - एतत् अाभौर सुछंदु -अाभौरः सुच्छंदः इति पिंगलधौरः जल्पति ॥ (E). १७७। गारेति। एकादशमाचाः क्रियते अंते पयोधरो दीयते । एतत् सुच्छंदः अभौरं जल्पति पिंगलो धौरः॥ एकादशमात्रामध्ये अंते मावाचतुष्टयं जगणरूपं कार्यमित्यर्थः ॥ ७७॥ (G). . १७८ । उदाहरति । सुन्दरौ गुजरौं नारी, लोचनं दीर्घविमारि । पौनपयोधरभारे लोलते मौक्तिकहारः ॥ (C). १७८ । अाभौरमुदाहरति । यस्याः पौनपयोधरभारे मौक्तिकः १०८। १ गुज्जर (F). . Dropt in (F'). ६ विचारि (B). ४ ललाइ (A), होटद् (E), लोलिप (F). ५ मोनिम (B & C), मोनिश्च (D). १९ (A), ७८ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy