SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir जहा, जसु चंद' सौस पिंध ह' दौस । सो संभु एउ तुह" सुम्भ* देउ ॥ १७६ ॥ मधुभार' | (A & F). ૫ अथाभौरच्छंदः । (D). गारह' मत्त करौज अंत पर दौज | हु' सुछंद' अहौर " जंपइ* पिंगल धौर' ॥ १७७॥ चतुर्माचिको जगणस्वरूप एव पततौत्यर्थः, एबि - एतत् मधुभारनामकमेतद्वृत्तमित्यर्थः । (E). १७५ । जसु इति ॥ यस्य पतति शेषे पयोधर एकः । चतुर्मात्रास्त्रयो मधुभारमेतत् ॥ शेषे श्रद्धींते ॥ ७५ ॥ (G). १०६ | उदाहरति । यस्य चन्द्रः शौर्षे परिधानं दिशः । स शम्भुदेवः तुभ्यं सुखं ददातु ॥ (C). १०६ | मधुभारमुदाहरति । जस्खिति । यस्य शीर्षे चंद्रः पिंधमं दिक् । स देवः शम्भुः मह्यं सुखं ददातु || (E) . १७६ । यथा जसु इति ॥ यस्य चंद्रः शौर्षे वस्त्रं दिशः । शंभुरयं युद्माकं शुभं ददातु || ७६ ॥ इति मधुभारम् ॥ (G). For Private and Personal Use Only ३ दे १०१ । १ चंदु (A). २ पौन्वस (B), पिन्वण (C), पिंषण (F). (B & C). ४ भक्म (A), तुम्ह (D), मम (E). ५ सुक्ल (A & E), सुम्भः (B & C), सुभ (F' ). ( ० (A), (F). ० मधुहार (B), महार (C). १०० | १ एगारह (B), इणारह (C). २ एह (F). ३ तुच्छन्द (C), सुबंदु (E). ४ अहौर (B & C), बहिर (E). ५ अप्पर (B), जम्पर (C). ६ बौर (A & D), षीष (B), बौर (C). ७ (८ (A), 00 (F').
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy