SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir दशाचराणि भवन्ति, किन्वन्तिमगुरोः पूर्व्वं सगणो न देय इति सम्प्रदायः। (C). w १७२ | श्रथ हाकलीनामकं वृत्तं लचयति सगणेति 1 जहा यत्र सगणा – सगणो गुर्वतश्चतुष्कल इत्यर्थः, भगणा भगut गुर्वादिचतुष्कल इत्यर्थः दिश्रगण - द्विजगणचतुर्लघ्वात्मको गण इत्यर्थः, ई - एते गणा दूत्यर्थः अथच मत्त चउद्दह - माचाश्चतुर्दश पत्र पलई - पादे पतंति पादांत चेति शेषः, यंको - वक्रमेकं गुरुं संठद्र – संस्थाप्य, बिरइ – विरतिर्भवति, अंतिमगुरोः प्रागेव विरतिरित्यर्थः । एड - एतत् हाकलिरूग्रह - हाकलीरूपं हाकलिनामकवृत्तस्य स्वरूपमित्यर्थ: कहा - कथितम् । श्रच सगण - भगण - दिजगणातिरिक्तो गणो [न] भवतीति एते एव च स [म]स्ता व्यस्ता वा पतंतौति नियमस्तथाच यदि सगणयानंतरं भगणत्रयानंतरं द्विजगणचयानंतरं वा एको गुरुः स्थाप्यते प्रतिचरणं, तथापि हाकलीवृत्तं भवति । श्रथ एकस्मिंश्चरणे सगणत्रयानंतरमेकं गुरुं [सं] स्थाप्य तदितरचरणेषु भगणचयानंतरं द्विजगणत्रयानंतरं परस्परसंसृष्टतद्वयानंतरं वा गुरुः स्थाप्यते, तदाप्येतदृत्तं भवति । अथ एकस्मिंश्च रणे भगणच यानंतरं द्विजगणत्र्यानंतरं वा एकं गुरुं संस्थाप्य तदितरेषु परस्परसंसृष्टेतत्त्रयानंतरं गुरुः स्वाप्यते तथाप्येतद्वृत्तं भवतीति न विभावनीयम् । (E). १७२ । सगणो भगणो दिजगणो मात्राश्चतुर्दश पदे पतंति । संस्थापय वक्रमंते तथा हाक स्लिरूपमेवं कथय ॥ वक्रो गुरुः ॥ ७२ ॥ (G). • 36 " For Private and Personal Use Only २८१ _______
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy