________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org
प्राकृतपेकलम् ।
श्रथ हालि छंद | (D).
सगणा भगणा दिगंण ई' मत्त चउहह पत्र पलई । ias " बंको बिरst तहा हाकलि' रू" एम कहा ॥ १७२० ॥
--
Acharya Shri Kailassagarsuri Gyanmandir
१७१ । अथ सौराष्ट्रमुदाहरति सो माणि इति । स मान्यः पुष्यः गुणवंत - गुणवान् यस्य भक्तः पंडित [स्त]नयः, यस्य गृहिणी गुणवतौ से बि श्रस्यापि पुहबि - पृथ्वौ सग्गह लिवस्वर्गनिलयः स्वर्गवास इत्यर्थः ॥ (E).
१०१ । सो माणीति ॥ ਬ मान्यः पुण्यवान् यस्य भक्तः पंडितस्तनयः । यस्य ग्गृहिणी गुणवतौ तस्यैव पृथिव्यां स्वर्गनिलयः ॥ [स्वर्गे] निवासः ॥ ७१ ॥ सौराष्ट्रम् ॥ (G).
१७२ । अथ हाकलीच्छन्दः । सगण - भगण--द्विजगणा मात्रातु पदे पतन्ति | संस्थाप्य विरतौ वङ्कं तथा हाकलारूपम् एतत् कथितम् ॥ श्रर्थात् पिङ्गलेन । श्रयमर्थः । सगण - भगणदिजगणाः स्थाप्याः, नत्वेषां स्थाने नियम:, किन्तु पदानामन्तगुरुत्वं नियतं, सगणदयान्ते भगणद्वयान्ते दिजगणास्ततो गुरुरेवं क्रमेण एकादशाचराणि भवन्ति । यदि द्विजगणं विहाय वगणभगणाभ्यां यथेच्छं गणचयं कृत्वाप्यन्ते गुरुद्दोंयते तदा
१०२ । १ भागण ज दिचगण (D) २ चउदर (D). ३ पल्लर (B & D). ४ संट ( C ). ५ विरई वङ्क (B & C ), यंका अंत (F). ( जहा (D). • डाकलिय (B). ८ रूह (E & F). ९ एड ( 1 ) . १० (४ (A), ०२ ( k ).
For Private and Personal Use Only