SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७७ २७८ प्राकृतपैङ्गलम् । अथ सोरट्टा छंद । (D). सो सोरट्टउ' जाण' जं. दोहा बिबरौत्र ठित्र। पत्र पत्र जमकर बखाण णारा पिंगल कहि॥ प्रमुखैगुणैः महितमपौत्यर्थः जौवंतःविनं] अथच सुखं चाहमिवांछमि, तर - तदा घर - ग्रहं परिहरु -- त्यजेत्यर्थः ॥ (E).. १६८ । यथा ॥ रात्रा इति ॥ राजा लब्धः, समाजः खलः, बधः कलहकारिणौ, से[व]को धूर्तः । जौवनं वांछमि सुखं च यदि, परिहर ग्रह, तईि बहुगुणयुक्तः ॥ ६८ ॥ (G). १७० । अथ सौराष्ट्रम्। तत् सौराष्ट्र जानौहि यद्दोहाविपरौतं स्थितं । पदे पदे यमकं नागराजपिंगलेन कथितम् ॥ प्रथमबतीयपादयोरेकादशमात्रात्वं, दितीयचतुर्थयोस्त्रयोदशमात्रात्वमिति दोहावपरीत्यं, पदे पदे इति प्रथमतीयपादयोरन्ते द्वितीयचतुर्थयोरन्ते च, यमकमनुप्रासं व्याचक्ष्व कथय कुर्विति यावत् । (c). १७ । अथ सौराष्ट्रनामकं वृत्तं लक्षयति मो मोरट्ठउ इति । जं- यत् दोहा बिबरीत्र ठित्र- दोहाविपरीतस्थिति दोहातो १७.। १ सोपज (A). २ जाण (E). १ जह (A). ४ विपरिच (A), विपरिष (B), विपरौचा (C), विररौ (E). Non est (C), दिच (E), हिह (F). (जमच (D). . पिंगल (D), विन (E). ८ कहर (D & F), कुबर (E). ८ ६९ (A), 9. (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy