SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम् । जहा, रात्रा लुच' समाज खल बहु कलहारिणौ णि] सेबक धुत्तउ। जीबण चाहसि सुक्ख जइ परिहर घर जई बहुगुणजुत्तउ ॥१६॥ चुलिमाला । (A, B & C). कषिदोहासंखा संठवह इति पाठस्तत्र श्रादौ दोहासंखा-दोहा- . संख्यां दोहामाचासंख्याकमात्रामिति यावत् इति व्याख्येयम् । (E). - १६८ । दोहेति ॥ दोहासंख्यां स्थापयोपरि पंचमात्राः । अष्टादशोपरि विंशतिद्वयं चुलिमालायां व्याख्यातम् ॥ अष्टपंचाशमात्राः कार्या इत्यर्थः । ६८ ॥ (G). - १६८ । उदाहरति । राजा लुब्धः, समाजः खलः, बधः कलहकारिणौ, सेवको धूर्तः। जौवने चाहमि [?] सुखं यदि, परिहर स्टइं यदि बहुगुणयुक्रम् ॥ बधः स्त्री, परिहर त्यज, बहुतरामर्थसम्भवादित्यर्थः । (C). - १६८ । चुलित्रासामुदाहरति रात्रा लुद्धेति। राजा सुधः, समाजः खलः, बधः कसहकारिणी, सेवको धूतः । अतः जदूयदि बडगुणजुत्तउ-बहुगुणयुक्रमपिं बहुभिः कीर्तिप्रतिष्ठा १९। १ सध्ध (F). १ ख dropt in (A). १ करिचाणि (A, D & E). "जिवर (A). ५ जउ (A), दर (B), पजर (F). परिहर (B F). • यमुररं (D). ८ २९ (A), ६९ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy