SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० प्राकृतपैङ्गलम् । एढम तौथ पंचम पत्रह मत्ता दहपंचाई। बौथ चउत्था' बारहहि भद्द णाम कहि आई ॥१४१॥ दोहा । इति भह । (B& C). पढम तौत्र पंचम पत्रह मत्त पसरह' जासु। सम बारह अरु एकदह राअसेण भण तासु॥१४२॥ दोहा। इति राअसेण । (B & C). १४१ । विषमे मात्राः पञ्चदश । ममे द्वादश भद्रनाम उच्यते भण्यते वा ॥ (C). _ १४१ । अथ भद्रं लक्षयति पढमेति । प्रथमतीयपंचमपादेषु मात्राः पंचदश, द्वितीयचतुर्थयोादश मात्राः भवंति, श्राई- एतस्य भद्देति नाम कथितम् ॥ अत्र चतुर्थ त्रयश्चतर्मात्रिका अन्य वस्तुनदुवेति निष्कर्षः । (E). १४१ । पढेति ॥ द्वितीयचतुर्थयोदश, भद्रा नाम कथ्यते ॥ ४२ ॥ (G). १४२ । विषमे मात्राः पञ्चदश। द्वितीये द्वादश, चतुर्थ एकादश, राजसेनो भष्यताम् ॥ (C). १४२ । अथ पूर्व बिमम तिकलेत्यनेन [Vide श्लोक १३४ p. 230.] लक्षितमपि राजसेनापरनामकं वस्तु वृत्तं करही नंदेत्यच तदन्य १४१। १ चउत (A). १ वारहद् (A), वारर (B & C). ३१९ (A), ४१ (F). १४। १ पवार (B), पणरर (F). १ जछ (A), बत्व (D). १ परब (A). ४ राजमेण (E). ५ भण (B, C & D). तत्छ (A), तत्य (D). ७ ३० (A), ४३ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy