SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir पढम तौत्र पंचम पश्चह मत्त' पसरह जासु । बौत्र चउत्थर एआरहि' चारुसेणि' मुणि आसु ॥ १४०॥ दोहा । [इति] चारुसेणौ । ( B&C). २३८ एश्रारहहि – द्वितौयचतुर्थयोरेकादशैव मात्रा भवति, तं - तां श्रासु – एनां मोहिणी [ - मोहिनीं ] सुणि- जानौहि ॥ श्रत्र विषमेषु त्रिकलानंतरं चत्वारश्चतुर्माचिका विधेयास्तेष्वेव प्रथमपादांत जगणो विप्रो वा विधेयस्तृतीयपंचमयोश्चांति[म] भगण एव विधेयो द्वितीये चांतिममध्यत एव एकां मात्रां निष्कास्य चतुर्थं च पूर्ववदेव संस्थाप्याये दोहां दत्त्वा मोहिनी वाच्येति व्यवस्था । (E). १३८ । पढेति ॥ एकोनविंशतिस्तां मोहिनीं जानीत ॥ ४० ॥ (G). १४० । विषमे मात्रा: पञ्चदश यस्यां । समे एकादश चारुसेनी ज्ञायतामयम् ॥ (C). -M ९४० । अथ चारुसेनां लचयति । जासु - यस्याः प्रथमतृतीथपंचमपादेषु पथरह – पंचदश मत्त - मात्राः । बौश्रचउत्थ - द्वितीयचतुर्थयोः पादयोः एकादशैव मात्रा भवंतौति शेषः, श्रासु - एनां चारुसेनां भए कथय ॥ श्रच विषमचरणान् वस्तुन द्रव संस्थाप्य द्वितीयचतुर्थी चरणौ करभ्या द्रव विधायाये दोहां दत्त्वा चारुसेना वाच्चेति निष्कर्ष: । (E). I १४० । पढेति ॥ पंचदश चारुसेना ज्ञेया ॥ ४१ ॥ (G). For Private and Personal Use Only १४० । १ मत्ता (F). २ पचर (B), पणदूह (F). ३ चब (A), ४ एच्चारहहि (A, D & E ), दूवारहहि ( B & C ). ५ चार सेणौ (B), चारण (D & E). ( भणु तासु (A). ० ३५ (A), ४१ (F).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy