SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारतम्। चउपालिस' गुरु कब्बके छह बौसउ उल्लाल । जं. गुरु टुट्टइ लहु बढइ रहत्तरि पत्यार ॥ १२० ॥ दोहा। ११९ । अथ षट्पदस्य शाल्मलीग्रस्तारगतं सर्वगुरुभेदमुदाहरति ॥ सर्वगुरुभेदो यथा ॥ जात्रा इति ॥ जाया ज[योस्याद्धांगे शौर्षे गंगा लुठंती, सर्वाशाः पूरयति सर्वदुःखानि त्रोटयति । नागराजो हारः दिग्वामो भामते, वेताला यस्य संगे नष्टदुष्टानाशयति ॥ नृत्यत्[ति] कांतमुत्यावे ताले भूमिः कंपिता। यस्मिन्दृष्टे मोक्षः प्राप्यते, . म युमाकं मुखं ददातु ॥ १८ ॥ (G). १२० । एतदेव स्पष्टयनाह। चतुश्चत्वारिंशहुरवः काव्यमस्यि] पविंशतिरुल्लालस्य । यगुरु स्त्रुयति लघुर्वर्द्धते एकसप्ततिः प्रस्ताराः -काव्यच्छन्दमः ॥ (C). १२० । अथ षट्पद भेदानयनप्रकारमाह चउपालिसेति । पउालिम गुरु कम्बके- [चतः] चत्वारिंशगुरवः काव्यस्य, छहवामह - षड्विंशतिर्गुरवः इत्यनुषंगः, उल्लाल - उल्लालस्य । जं गुरु टुट्टथः गुरुस्वुटति, लड़ बढ - लघुर्वर्द्धते, अतः एहत्तरि - एकसप्ततिः पत्यार - [प्रस्तारः] भेदेषणा भवतीति शेषः ॥ भावस्तु पूर्वमेवोक्तः । (E). १९.। १ चउचालौस (B & C), पचाल (D), चउवालौ (F). १ कबक (F). १ च (B & C). ४ वौस गुरु (B), विस (C), बौत (D), बौसह (E), बौस (F). Non est ( B & C). ६ बेलड (A & B). ७ चलर (A, B, & C). ८ एहसर (F). १ पछार (A). १. १० (A), २० (F). 27 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy