SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । दुष्टान् नाशयति। नृत्यति कान्तव्या[या] उच्चैर्वेतालेः भूमि कम्पयन् यस्य दृश्या मोक्षः प्राप्यते, म युमाकं सुखं ददातु ॥ अत्र च प्रथमचतुर्थपादयोरेकारस्य वर्णमिलितस्य लघुत्वात् ढतीये जगणो न विरुझ्यते, किन्तु श्रावश्यकलघुव्यतिरिक्तानां सर्वेषां गुरुत्वादस्य सर्वगुरुत्वमिति ध्येयं, न तु सर्व एव गुरुरिति भ्रमः कार्यः । (C). ११८ । अथ काव्योल्लालयोः सर्वगुर्वात्मकमाद्यभेदमुदाहरति जात्रा जा श्रद्धंगेति। जा अढुंग – यदद्धेगे जात्रा --- जाया पार्वतौति यावत् शोभते इति शेषः, अंग्रेऽपि योजनौयः, मौस - शौर्ष सब्बामा पूरंति - सर्वाशा: पूरयंती सब्बदुक्खा तोलंती- मदुःखानि त्रोटयंतौ एतादृशौ गंगा खोलंतौलोलायमाना । अत्र गंगाविशेषणदयं पार्वत्या अपि योजनौयम् । यश्च णापा रापा हार- नागराजहारः नागराजस्य वासुकेहरोयस्य तादृश इत्यर्थः । यश्च दौसबासा बासंता-दिग्वासो वमानः । जा संग- यत्संगे पट्ट उट्टा णासंता - नष्टदुष्टान् नाशयंतः, अत्र नष्टशब्दो धूर्त्तवाचौ, तथाच धूर्ता ये दुष्टा वैरिणस्तान् नाशयंतइत्यर्थः, उछबे - उत्सवे कंता- कांतं यथा स्यात्तथा णाचंतानृत्यंतः, ताले भूमौ कंपले - तालकंपितभूमयः, श्रथवा येषां तालेन भूमिः कंपिता, तादृशा बेत्राला - बेतालास्तिष्ठतौति शेषः । जा दिठे- यस्मिन्दृष्टे मोक्खा पाबिज - मोक्षः प्राप्यते, मो तुम्हाणं- स युग्मभ्यं सुकब दो- सुखं ददातु। अत्र जात्रा जा श्रद्धंगेत्यारभ्य णट्ट उट्टा णासंता एतावत्पर्यंत पादचतुष्टयं काव्यस्योदाहरणमेतदग्रे च चरणदयमुलालस्येति बोध्यम् । (E). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy