SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृतम् । चउ अग्गल' चालीस गुरु एक्कक्के गुरु' लेहु । जो गुरुहीणउ सक्क सो णाम ग्गहण कुणे हु' ॥ ११० ॥ दोहा । Acharya Shri Kailassagarsuri Gyanmandir علیم १ ह १०९ । श्रथ काव्यमात्रलचणमाह || श्राईति ॥ श्रादावते इयं लयोस्त्रयस्तुरंगमा मध्ये । तृतीयो जगणः किंवा विप्रगण: काव्यस्य लक्षणं बुध्यस्व ॥ ८ ॥ (G). ११० । अथ काव्यच्छन्दमो भेदान् दर्शयितुमुपक्रमते । चतुरग्रचत्वारिंशद्गुरव एकैकस्मिन् गुरुं लघु नय, यो गुरुद्दीनः शक्रमनामग्रहणं कुरु ॥ चतुरयेति चतुरधिकेत्यर्थः । चतुरधिका चत्वारिंगगुरवोऽच सम्भवन्ति एकादशगुरु लघुदय - युक्रेकैकपादयोगात् । श्रच च एकैकगुरुस्थाने लघुदयकरणे यो गुरुहीनः स शक्रनामे - त्यर्थः । (C). ११० । अथ वक्ष्यमाणेषु काव्यभेदेषु शक्रनामकं भेदं लचयन् भेदान [न] प्रकार माह च श्रग्गलेति । च श्रग्गल चालीम गुरु – चतुरधिकचत्वारिंशद्गुरु काव्यपादचतुष्टयं चतुश्चत्वारिंशगुरु द्वति यावत्, एक्कक्के गुरु लेद्र – एकैकं गुरु ग्टहाण न्यूनं कुरू एवं कृते च जो गुरुहौण्ड – यो गुरुहौनः एकैकगुरुप्रासेन द्विलघुवृया क्रियमाणेषु भेदेषु यः सर्वलघुरित्यर्थः भक्तौति शेषः, 'यो स[क्क – स्] शक्रः । तत्र च एकेक गुरुवृड्या लघुदयहासेनेति For Private and Personal Use Only ११० । १ चम्पल (B), चपलग्ग (C), चतुम्गल (F). २ लडगुरु (C). ३ देह (D & F'). ৪सज (A), खोइ (B, C & D). ५ करेड (A) (८ (A), C (F').
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy