SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८८ www.kobatirth.org प्राकृतपैङ्गलम् 1 Acharya Shri Kailassagarsuri Gyanmandir इम - एवं, बिड लक्खा - द्वे लक्षणे एक कद्र - एकं कृत्वा पढ एष छप्पन पत्थार -- षट्पदप्रस्तारः ॥ (E) . १०८ । अत्र च काव्यनामच्छन्दः पादचतुष्टयेन भवति, उल्लाल - पदद्वयोसाहित्येन च तत्र षट्पदत्वमिति दर्शयितुमादौ काव्यच्छन्दो दर्शयति । श्रादावन्ते द्वौ षट्कलो, चथस्तुरङ्गमा मध्ये । तृतौये जगणः किं विप्रगणः काव्यलक्षणं बुध्यस्व ॥ तुरङ्गमञ्चतुष्कलः, किमिति विकल्पेन सर्व्वलघुचतुम्कलो विप्रगण: || (C). - BA १०९ । अथ षट्पदोपयोगिकाव्यलचणमाह श्रत इति । यच श्रादौ अंते, दुङ इल – दो षट्कलौ भवतः इति शेषः, एक आदौ एक: अंते इत्यर्थः, मझ – मध्ये श्रद्यंतस्थयोः षट्कलयोरंतराले इत्यर्थः, तिमि तुरंगम - त्रयस्तुरंगमास्त्र [य]यतुः कलाः भवंतौति शेषः तच तौए- तृतीये स्थाने द्वितीयचतुःकल इत्यर्थः जगणो मध्यगुरुर्गणः किंवा विप्रगणचतुर्लघुकोगण: कर्तव्यः, तत् कब्बह लक्खण - काव्यस्य लचणं, बुझ्झ - बुध्यतां ॥ श्रयमर्थः, प्रथमं षट्कलस्ततस्त्रयश्चतुष्कशास्ततश्च षट्कलः एवं प्रतिपादं पंच गणाः कर्त्तव्यास्तेष्वेव च प्रथमषङ्कला * * * त्रये तृतीयो गणो जगणो विप्रो वा विधेयः एवं च तृतीये विप्रश्चेद्दीed तदा सर्वात्मकोऽपि काव्यभेदो भवति, यदि च जगणोदौयते तदा तु न तृतीयस्थजगणांतर्गतस्य एकैकगुरोः प्रतिचरणमावश्यकत्वात्सर्वगुर्वात्मकस्तु न भवति च, जगणपचे तृतीयस्यगणाद्यंतस्थस्य लघुस्य प्रतिचरणमावश्यकत्वादिति, विप्रपचे च चतुर्लघूनां प्रतिचरणमावश्यकत्वादिति सुधीभिर्विभावनौयम् । (E). " For Private and Personal Use Only •
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy