SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७६ www.kobatirth.org प्राकृत जहा, जो बंदि सिरगंग हणि श्रणंग श्रइंगहि' परिकर धरणु । सो जोई जण मित्त हर दुरित Acharya Shri Kailassagarsuri Gyanmandir संकाहरु' संकर चरणु' ॥ १०४ ॥ घत्ताणंद । (A, B & C). १०४ | उदाहरति । येन वन्दिता शिरसि गङ्गा, हतोऽनङ्गः, श्रद्धङ्गिन परिवारधारकः । म योगिजनमित्रं हरतु दुरितं शङ्काहर-शङ्करचरणः । परिवारो भार्य्या, चरणं पदं श्रादराति यद्योतनार्थम् । (C). १०४ । अथ चत्तानंदसुदाहरति, यो बंदिन इति । जोयः, सिरगंग - शिरोगंगया शिरः स्थितया गंगया दूत्यर्थः, बंदि - वंदितः नमस्कृत दूत्यर्थः । अथवा येन शिरसि गंगा वंदितेति । येन श्रणंग - कामः इणिश्र - हतः, यश्च श्रद्धंगहिअर्द्धांगे परिकर धरण - परिकरं कलचं धृतवान्, सो - सः, जोईजण मित्त - योगिजनमित्रं, संकाहरु - शंकाहरः, संकर चरण - शंकरचरण:, वो [दुरिन्त - ] दुरितं हरउ हरतु ॥ १०४ ॥ (E). १०४ | घत्तानंदो यथा ॥ यो वंदितः शीर्षे गंगया ॥ हतामंग: ॥ श्रर्द्धगि परिकरधरः ॥ स योगिजनमित्रं हरतु दुरितं शंकाहरः शंकरचरणः ॥ ३ ॥ (G). - गहिं (A & D ). १०४ । १ मे ( A & B ). सो जोर (C). ४ संका हर (A & D). ५. चरण (A) (E), ३(F). For Private and Personal Use Only २ सोइ यो (B), (१ (A), १०४
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy