SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रावृत्तम्। १७५ छक्कलु आइहिँ संठबहु तिणि चउक्कल देहु। पंचक्कल' चउकल जुअल पत्ताणंद मुणेहु ॥१०३ ॥ दोहा। १०३ । विशेषान्तरमाह, षट्कलमादौ संस्थापय, चौन् चतुकलाम् देहि, पंचकल-चतुष्कलयुगलं घत्तानन्दं जानौहि ॥ अत्र विरतिभेदाङ्गणनियमाञ्च पूर्वतो भेदस्तेन एकविंशत्रिंशत्]मात्राः । (0). १०३ । श्रथ घत्तानंदगणनियममाह छक्कलु इति । पाइहिश्रादौं छक्कल - षट्कलं गणं, संठवड - संस्थापयत, ततश्च तिलि घउक्कल - चौन् चतुष्कलान् दे - ददत, ततश्च पंचकलपंचकलं, चक्कल जुत्रल – चतुकलयुगलं च ददतेति पूर्वेणान्वयः, एवं उत्तानंदं मुणेहु - जानौवं । घत्ताघत्तानंदयोश्च विश्राममात्रछत एव भेद इति प्रचापि लघुत्रयमंते देयमिति बोध्यम् ॥ १०३ ॥ (E). १०३ । छक्केति ॥ षट्कलमादौ स्थापय त्रौन् चतुष्कलान् देहि । पंचकलं चतुष्कलयुगलं घत्तानंदं जानौत ॥ एवमेकत्रिंशन्मात्राः कार्या इत्यर्थः ॥ २ ॥ (G). . .१०३ । १ छकल (F). २ चल (D & F), dropt in (E). १ सणेज (A). ४ १.० (A), १.३ (E), २ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy