SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५० www.kobatirth.org प्राकृतपेङ्गतम् । श्रइकब्ब उक्कच्छ' मह लोहंगिणि किउ सारु" । गुरु बढ्इ बि बिलहु घटइ' तं तं णाम बिचारु ॥ ८८॥ [दोहा ] Acharya Shri Kailassagarsuri Gyanmandir । तद्भेदानाह । श्रादिकाव्यमुत्कच्छा स्फुटा लोहाङ्गीमध्ये सारः । गुरुर्वर्द्धते द्वौ लघू विघटेते तत्तन्नाम विचारय ॥ या रसिकेत्युक्ता मैवोत्कच्छा स्फुटा स्फुटीकृता । सर्व्वलघुरूपा मा श्रादिकाव्यं लोहायादीनां वक्तव्यानां मध्ये सर्व्वलघुः श्रेष्ठा प्राथमिकत्वात् । अन्ये कथं भवन्तीत्याह । लघुहास गुरुदृद्धिभ्यां तत्तनाम ज्ञेयमित्यर्थः । (C). (B). (B). ८८५ (A), (E & F). ८८ । श्रथैतस्या नामान्तरकथनपूर्वकं भेदानयनप्रकार माह श्रईति । उक्कक्कू मह - उक्कक्कामध्ये उक्कक्वापरपर्यायर मिकामध्ये इति यावत्, सारु - सारभूता, लोहंगिणि – लोहांगिनी, श्राद्धकब्ब – आदिकाव्यं प्रथमभेद: किउ - कृतं । गुर्वर्द्धते दौ लघु मतः, तदा तं तं - तत्तद् वच्यमाणं नाम विश्रारु - विचा रय ॥ अत्र उक्कक्छेति रसिकायाः पर्यायः, रसिकालं च सर्वभेदवृत्ति । तथाच लक्ष्मौत्यादिवत् लोहांगिनीत्वादि व्याप्यं, रसिकावं गाथात्वमिव व्यापकं बोध्यम् । (E). -- ८ । १ कछ (A), कच्छ ( C ), उक्कर (D & E), उक्कच (F). २ मत्त ३ किउ (A & B ), फुरउ (C). ४ सय (A). दुइ (A), वड्ढद्द ० धलइ (A), चलदू (B & C ), पठदू (F). ६ वे (A, B & C ). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy