SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मात्रावृत्तम् । Acharya Shri Kailassagarsuri Gyanmandir १४८ तथा सुदु - शोभते । यत्र एकादशमात्रा एवं षट्चरणानि यस्याः सारमिति फलितार्थः ॥ ८६ ॥ (E). For Private and Personal Use Only ८६ । अथ रसिका छंदः ॥ द्विजवरयोर्गणयोर्धारय युगलं, पुनरपि च त्रिलघु पातय ॥ इति विधिविहितषट्पदा यथा शोभते सुशशौ रजन्याम् ॥ एषा रसिका म्मृगनयने एकादशकला गजगमने || रात्रौ चंद्र दूब रसिका शोभते इत्यर्थः ॥ ८६ ॥ (G). ८७ | उदाहरति । विमुखचलितो रणेऽचलः, परिहृत्य हयगजबलं । हलहति[लि]तो मलयनृपतिः यस्य यशस्त्रिभुवनं पिबति । वाराणसौ[नर] पतिलुलितः सकलोपरि यशः स्फुरति ॥ यस्य राज्ञः रणे विमुखः सन् अचलनामा राजा चलितः, एतादृशं वैमुख्यं हयगजबलमपि त्यतुं[त्त्वा] हलहतिः कम्पितः, लुलितो भग्नः ॥ (C). ८० । रविकामुदाहरति बिमुहेति । अचलः कश्चिद्राजा ह गन बल हयगजबलानि, परिहरित्र - परिहृत्य, रण - रणे विमुखः सन्, चलित्र --- चलितः पलायित इत्यर्थः, किञ्च जस जसु तिहुश्रण पिश्रइ – यस्य यशः त्रिभुवनं पिबति सोऽपीति शेषः, मणिबर - मलयनृपतिः, हलहस्लित्र – हललितः, किंच बरएसि पर बद्र – वाराणसौनरपति: दिवोदास इत्यर्थः, लुलित्र - खुलितः पराङ्मुखौभूत इति यावत् । अतः तस्य राज्ञः सकलोपरि यशः स्फुरितम् ॥ ८७ ॥ (E). - ८० । यथा कश्चिद्राजसभायां [?] रणादचलन् वाराणसीनर - पतिर्लुलितः सकलोपरि यश: स्पुरि[र]ति ॥ ८७ । (G).
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy