________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
माचात्तम् ।
जहा, सुरअरु सुरहौ परसमणि यहि बौरेस समाण ।
श्रो बद्दल' अरु' कठिणतणु श्री पसु श्री पासाण ॥ ७८ ॥ दोहा ॥
Acharya Shri Kailassagarsuri Gyanmandir
दश मात्रा देहि [इ]ति पूर्वेणान्वयः, पुणु - पुनः तृतीयचरणे इत्यर्थः तेरह - चयोदश मात्रा देहीति पूर्वेणान्वयः, चतुर्थचरणे इति शेषः एचारह – एकादश मा[चा] देहोति तेनैवाश्वयः, एड - एतद् दोहा लक्लप - द्विपथालचणम् ॥ (E).
-
७८ । श्रथ दोहामाह ॥ तेरहेति ॥ पयोदश मात्रा: प्रथमे पादे पुनरेकादश देहि । पुनस्त्रयोदश एकादश दोहा लचणमेतत् ॥ क्रमात्पादे [षु] एतत्संख्या मात्राः कार्या दूत्यर्थः ॥ दूयं द्विपथेति संस्कृते ॥ ७८ ॥ (G).
१३८
०८ । सुरतरुः सुरभिः स्पर्शमणिर्नहि वीरेशसमानः । श्रसौ वल्कलेन भवति कठिनतनुः, सौ पशः, असौ पाषाण: || (C).
०८।१ बार (A), वले (B), ब (F). & E ). २ पाचाच (A), पाचार (B & C ).
७ । द्विपथामुदाहरति सुरश्ररु इति । सुरतरुः कम्पट्टचइत्यर्थः, सुरही - सुरभिः कामधेनुरित्यर्थः, परसमणि – स्पर्धमणिः, एते इति शेषः, बौरेस समाण – वीरेशसदृशा नहि । तत्र हेतुमाह श्रो बद्दल इति । श्रो- सः सुरतरुरित्यर्थः बद्दल श्री कठिणत - वस्कलः वस्कलमय इति यावत् अथच कठिन
।
For Private and Personal Use Only
२ हो ( A, B & C), जो (D
( (A), (E & F).