SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११० प्राज्ञतपेणम् । अथ दोहा (D, E & F). तेरह मत्ता पढम पत्र पुण' रारह देह' । पुणु' तेरह एचरहहि' दोहा लक्वण राह' ॥ ७८ ॥ www.kobatirth.org केलासा- कैलासः पर्वतः इत्यादौनौति शेष:, जेन्ता जेता सेता - यावंति[यावंति]श्वेतानि तेत्ता - तावंति, हे कामीस - काशीपते दिवोदास, ते तव कित्ती - कोर्त्या जिखिना – जिजा [ता]नि, एतेभ्योऽपि त्वदीया कौर्त्तिरतिधवलेति भावः । इति श्रीपिंगलप्रकाशे गाथाप्रकरणम् । (E). - | तच नंदो यथा ॥ चंदेति ॥ चंद्राः कुंदा: कासा हारा: हौरास्त्रिलोचनः कैलासः । यावंतो यावंतः श्वेता : काशीश्वर जयंते ते कौ ॥ काशौश्वरो दिवोदासः ॥ ७७ ॥ (G). * Acharya Shri Kailassagarsuri Gyanmandir ७८ । श्रथ दोहामाह । चयोदशमात्रा: प्रथमपदे पुनरेकादश मात्रा देहि । पुनस्त्रयोदशैकादशभिद्द हालचणमेतत् ॥ पुनरित्यर्थात् द्वितौयपदे, त्रयोदशैकादशभिः तृतीयचतुर्थचरणौ OFI भवतः । (C). ७८ । श्रथ द्विपथां लचयति तेरहेति । पढम पत्र - प्रथमपादे, तेरह मत्ता - त्रयोदश माषाः, देड - देहि, दर्द च क्रियापदं सर्वभावेति पुनः द्वितीयचरणे इत्यर्थः, एकारह - एका १ पुष (B & C ). २ देश (E), देषि (F). एचारहद्द (C), एचारहई (D), हि dropt in (E). 8 मेड एक (E), एहि (F). After this in D " द्विपथेचं " इति । •= (E & F). For Private and Personal Use Only १ एचार (B), (B), ऐड (C), WoW (A),
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy